________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
धम्मकहावसरे अणगारगुणे परिकहेइ, जहा भगवंतो साहवो अंताहारा पंताहारा एवमादि, वेसमणो चिंतेइ-एस भगवं एरिसे साहुगुणे वपणेइ, अप्पणो य से इमा सरीरसुकुमारता जा देवाणवि न अस्थि, ततो भगवं तस्साकूतं नाऊण पुंड-| रीयं नाममज्झयणं परवेइ, जहा-पुंडरिगिणी नगरी पुंडरीओ राया कंडरीओ जुवराया जहा नातेसु, तं मा तुमं बलि
यत्तं दुब्बलियत्तं वा गेण्हाहि, जहा सो कंडरीओ तेणं दुब्बलेणं अट्टदुहट्टो कालगतो अहे सत्तमाए उववण्णो, पुंडरीओ PIपुण पडिपुण्णगलकपोलोऽवि सबसिद्धे उववण्णो, एवं देवाणुप्पिया! दुब्बलो बलिओ वा अकारणं, एत्थ झाणनिग्गहो
काययो, झाणनिग्गहो परं पमाणं, ततो वेसमणो अहो भगवया मम हिययाकूतं नायंति आउट्टो संवेगमावण्णो वंदित्ता पडिगतो। तस्थ वेसमणस्स एगो सामाणिो देवो जंभगो, तेण तं पुंडरीयज्झयणं उग्गहियं पंचसयाणि, सम्मत्तं च । पडिवण्णो, ततो भगवं बिइयदिवसे चेइयाणि वंदित्ता पच्चोरुहइ, ते य तावसा भणंति-तुम्भे अहं आयरिया अम्हे तुभ
धर्मकथावसरेऽनगारगुणान् परिकथयति, यथा भगवन्तः साधयोऽन्साहाराः प्रान्ताहारा एवमादीन्, वैश्रमणचिन्तयति-पुष भगवान् ईशान् साधुClगुणान् वर्णयति, आरमनश्वास्येयं शरीरसुकुमारता वारशी देवानामपि नास्ति, ततो भगवान् तस्याकूतं ज्ञात्वा पुण्डरीक भामाध्ययनं प्ररूपयति, यथा-पुण्डरी
किणी नगरी पुण्डरीको राजा कण्डरीको युवराजः यथा ज्ञातेषु, तन्मा त्वं बलित्वं दुर्बलत्वं बा ग्राही:, यथा स कण्डरीकस्तेन दौर्बल्येन आतंदुःखारीः कालगसोऽधः सप्तम्बामुत्पन्नः, पुण्डरीका पुनः प्रति पूर्णगहकपोलोऽपि सर्वार्थसिदे उत्पन्नः, एवं देवानुप्रिय! दुर्बलो पलिको वाऽकारणम् , अन्न ध्याननिग्रहः कर्तव्यः, ध्याननि ग्रहः परं प्रमाण, ततो वैश्रमणोजहो भगवता मम हृदयाकृतं ज्ञातमित्यावृत्तः संवेगमापनो वन्दित्वा प्रतिगतः । तत्र वैश्रमणस्य एकः सामानिको देवो जम्मकः, तेन तत् पुण्डरीकाध्ययनमवगृहीतं पञ्चशतानि, सम्यक्वं च प्रतिपक्षः, ततो भगवान् द्वितीयदिवसे चैत्यानि वदिवा प्रत्यवतरति, ते च तापसा भगन्ति-यूयमस्साकमाचार्या वयं युष्माकं
JABERatinintamational
malaingionary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~136~