________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६५], भाष्यं [१२३...]
सोऽवि जाहे थर्ण न पियइत्ति पवाविओ, पवइयाण चेव पासे अच्छइ, तेण तासिं पासे इकारस अंगाणि सुयाणि पढं| तीण, ताणि से उवगयाणि, पदाणुसारी सो भगवं, ताहे अहवरिसिओ संजइपडिस्सयाओ निकालिओ, आयरियसगासे अच्छा, आयरिया य उजेणी गता, तत्थ वासं पडति अहोधारं, ते य से पुवसंगइया जंभगा तेणतण वोलेंता तं पेच्छंति, ताहे ते परिक्खानिमित्तं उत्तिण्णा वाणिययस्वेणं, तत्थ बइले उल्लदेत्ता उवक्खडेंति, सिद्धे निमंतिति, ताहे पहितो, जाव फुसियमत्थि, ताहे पडिनियत्तो, ताहे तंपि ठितं, पुणो सहावेंति, ताहे वइरो गंतूण उवउत्तो दवतो ४, दवओ पुप्फफलादि खेत्तओ उज्जेणी कालओ पढमपाउसो भावतो धरणिछिवणणयणनिमेसादिरहिता पहतुठा य, ताहे देवत्तिकाऊण नेच्छति, देवा तुट्ठा भणंति-तुमं दड्डुमागता, पच्छा वेउबियं विजं देंति, उजेणीए जो जंभगेहि आणक्खिऊण धुयमहिओ। अक्खीणमहाणसियं सीह गिरिपसंसियं वंदे ॥ ७६६ ॥
सोऽपि यदा मान्य न पिबतीति (तदा) प्रवाजितः, प्रबजितानां चैव पा. तिष्ठति, तेन तासां पा) एकादशाङ्गानि श्रुतानि पठन्तीना, तानि तपोपगतानि, पदानुसारी स भगवान् , तदाऽवार्षिक: संयतीप्रतिश्चयात् निष्काशितः, भाचार्यसकाशे तिष्ठति, आचार्याश्वोजयिनीं गताः, तत्र वर्षी पत्नती अहतधार, ते च सय पूर्वसंगतिका जम्भकाः तेन मार्गेण व्यतिक्राम्यन्तस्तं परीक्षन्ते, तदा ते परीक्षानिमित्तमवतीर्णाः वणिभूपेण, तत्र बलीवदान् अवकाच (बचार्य) | उपस्कुर्वन्ति, सिद्धे निमध्यन्ति, तदा प्रस्थितः, यावत् बिन्दुपातः (फुसारिका) अस्ति, तदा प्रति निवृत्तः, तदा सोऽपि स्थितः, पुनः शब्दयन्ति, तदा ६
वनो गल्बोपयुक्तो द्रव्यतः द्रव्यतः पुष्पफलादि क्षेत्रत उज्जयिनी झालतः प्रथमावृद्ध भावतो धरणिस्पर्शनयन निमेषादिरहिताः प्रहष्टतुष्टाब, तदा देव साइति कृत्वा नेच्छति, वेवास्तुष्टा भणन्ति-स्वां द्रष्टुमागताः, पश्चा क्रियविद्या ददति.
dinatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~142~