________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७५६], भाष्यं [१२३...]
आवश्यक
हारिभद्रीयवृत्तिः विभागार
॥२८॥
S
%25%
संगहियपिडियत्थं संगहवयणं समासओ बेति । वच्चइ विणिच्छियत्थं ववहारो सब्वदव्वेसुं । ७५६ ॥
व्याख्या-आभिमुख्येन गृहीतः-उपात्तः सङ्ग्रहीतः पिण्डितः-एकजातिमापन्नः अर्थों-विषयो यस्य तत्सहीतपि- |ण्डितार्थ सञ्चहस्य वचनं सङ्ग्रहवचनं 'समासतः' सङ्गेपतः, ब्रुवते तीर्थकरगणधरा इति, एतदुक्तं भवति-सामान्यप्रति
OSTS पादनपरः खलु अयं सदित्युक्त सामान्यमेव प्रतिपद्यते न विशेषान् , तथा च मन्यते-विशेषाः सामान्यतोऽर्थान्तरभूताः स्युरनान्तरभूता वा!, यद्यर्थान्तरभूताः न सन्ति ते, सामान्यादर्थान्तरत्वात् , खपुष्पवत्, अथानान्तरभूताः सामान्यमानं ते, तदव्यतिरिक्तत्वात् , तत्स्वरूपवत्, पर्याप्तं व्यासेन, उक्तः सत्रहः । 'बच्चति' इत्यादि ब्रजति-गच्छति निःआधिक्येन चयनं चयः अधिकश्चयो निश्चयः-सामान्यं विगतो निश्चयो विनिश्चयः-निःसामान्यभावः तदर्थ-तन्निमित्तं, सामान्याभावायेति भावना, व्यवहारो नयः, क ?-'सर्वद्रव्येषु सर्वद्रव्यविषये, तथा च विशेषप्रतिपादनपर: खलु, अयं हि सदित्युक्ते विशेषानेव घटादीन् प्रतिपद्यते, तेषां व्यवहारहेतुत्वात् , न तदतिरिकं सामान्यं, तस्य व्यवहारापेतत्वात् , तथा च-सामान्य विशेषेभ्यो भिन्नमभिन्नं वा स्यात् , यदि भिन्न विशेषव्यतिरेकेणोपलभ्येत, न चोपलभ्यते, अधाभिन्नं विशेषमात्र तत् , तदव्यतिरिक्तत्वात् , तत्स्वरूपवदिति, अथवा विशेषेण निश्चयो विनिश्चय:-आगो|पालाङ्गनायवबोधो न कतिपयविद्वत्सन्निवद्ध इति, तदर्थं व्रजति सर्वद्रव्येषु, आह च भाष्यकार:-"भमरादि पश्चवण्णादि | निच्छए जंमि वा जणवयस्स । अस्थे विनिच्छओ सो विनिच्छयत्थोत्ति जो गेज्झो ॥१॥ बहुतरओत्ति य तं चिय गमेइ
। श्रमरादीन पञ्चवर्णादीन् नेच्छति यस्मिन् वा जनपदस्य । अर्थे विनिश्चयः स विनिश्वयार्थ इति यो प्रायः ॥ १॥ बहुतर इति च तमेव गमयति
-094250
%
%%
*
%%
।।२८३॥
%
-%95%
ainiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~127~