________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७५४], भाष्यं [१२३...]
दादयः, नैगमः सङ्ग्रहः व्यवहारः ऋजुसूत्रश्चैव भवति बोद्धव्यः, शब्दश्च समभिरूढः एवम्भूतश्च मूलनया इति गाथासमु
दायाथों निगदसिद्धः॥ अवयवार्थं तु प्रतिनयं नयाभिधाननिरुक्तद्वारेण वक्ष्यति, आह चराणेगेहिमाणेहिं मिणइत्ती णेगमस्स पोरुत्ती। सेसाणंपि णयाणं लक्खणमिणमो सुणेह वोच्छ ॥ ७५५ ॥ RI व्याख्यान एक नैक-प्रभूतानीत्यर्थः, कैर्मानैः-महासत्तासामान्यविशेषज्ञानैमिमीते मिनोतीति वा नैकम इति.
इयं नैकमस्य निरुक्तिः, निगमेषु वा भवो नैगमः, निगमाः-पदार्थपरिच्छेदाः, तत्र सर्व सदित्येवमनुगताकारावयोधहे-18 | तुभूतां महासत्तामिच्छति अनुवृत्तव्यावृत्तावबोधहेतुभूतं च सामान्यविशेष द्रव्यत्वादिव्यावृत्तावबोधहेतुभूतं च विशेष परमाणुमिति । आह-इत्थं तोयं नैगमः सम्यग्दृष्टिरेवास्तु, सामान्यविशेषाभ्युपगमपरत्वात् , साधुवदिति, नैतदेवं, सामान्यविशेषवस्तूनामत्यन्तभेदाभ्युपगमपरत्वात्तस्येति, आह च भाष्यकार:-"ज सामण्णविसेसे परोप्परं वत्थुतो य सो भिण्णे । मन्नइ अच्चतमतो मिच्छद्दिही कणातोब ॥१॥ दोहिवि णएहि नीतं सत्थमुलूएण तहवि मिच्छत्तं । जं सविसयप्पहाणत्तणेण अन्नोन्ननिरवेक्खा ॥२॥" अथवा निलयनप्रस्थकग्रामोदाहरणेभ्योऽनुयोगद्वारप्रतिपादितेभ्यः खल्वयमयसेय इत्यलं विस्तरेण, गमनिकामावमेतत् । 'सेसाण' मित्यादि शेषाणामपि नयानां-सङ्ग्रहादीनां लक्षणमिदं शृणुत 'वक्ष्ये' अभिधास्य इत्ययं गाथार्थः ।।.
गत् सामान्यविशेषौ परस्पर वस्तुतश्च स मिनौ । मन्यतेऽयम्तमतो मिथ्यादृष्टिः कणाद इव ॥ १॥ द्वाभ्यामपि नयाभ्यां नीतं शाबमुलकेन तथापि | मिथ्यात्वम् । यत् स्वविषयप्रधानत्वेनान्योऽन्यनिरपेक्षौ ॥ २ ॥
ChakkERRA
JABERatinin
HDaram
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~126~