________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [७५२], भाष्यं [१२३...]
आवश्यक *मेवार्थं चेतस्यारोप्याह-'भावे य' इत्यादि, भावे च विचार्य्यमाणे तथा लक्षणमिदं 'समासतः' सङ्क्षेपतो भणितं । सामायिकस्य वैशेषिकलक्षणाभिधित्सयाऽऽह - 'अहयावि भावलक्खण चविधं सद्दहणमादी' अथवाऽपि भावस्य - सामायिकस्य लक्षणमनुस्वारलोपोऽत्र द्रष्टव्यः, चतुर्विधं श्रद्धानादीति गाथार्थः ॥ यदुक्तं चतुर्विधं श्रद्धानादि' तत्प्रदर्शनायाहसद्दहण जाणणा खलु विरती मीसा य लक्खणं कहए। तेऽवि णिसामिंति तहा चउलक्खणसंजुयं चैव ॥ ७५३॥ दारं
॥२८२॥
Jus Educat
व्याख्या - इह सामायिकं चतुर्विधं भवति, तद्यथा सम्यक्त्यसामायिकं श्रुतसामायिकं चारित्रसामायिकं चारित्राचारित्रसामायिकं च अस्य यथायोगं लक्षणं 'सद्दहणं' ति श्रद्धानं, लक्षणमिति योगः सम्यक्त्वसामायिकस्य, 'जाणण'त्ति ज्ञानं ज्ञा-संवित्तिरित्यर्थः, सा च श्रुतसामायिकस्य, खलुशब्दो निश्चयतः परस्परतः सापेक्षत्वविशेषणार्थः, 'विरति 'त्ति विर| मणं विरतिः - अशेष सावद्ययोगनिवृत्तिः, सा च चारित्रसामायिकस्य लक्षणं, 'मीसा य' त्ति मिश्रा-विरताविरतिः, सा च चारित्राचारित्र सामायिकस्य लक्षणं, कथयतीत्यनेन स्वमनीषिकाऽपोहेन शाखपारतन्त्र्यमाह, भगवान् जिन एवं कथयति, तस्य च कथयतः 'तेऽपि' गणधरादयः 'निशामयन्ति' शृण्वन्ति 'तथा' तेनैव प्रकारेण चतुर्लक्षणसंयुक्तमेवेति गाथार्थः ॥ उक्तं लक्षणद्वारम् अधुना नयद्वारं प्रतिपिपादयिषुराह
गमसंगचवहारज्ज्जुसुए चेव होइ बोडब्बे । स य समभिरूडे एवंभूए य मूलणया ॥ ७५४ ॥ व्याख्या - नयन्तीति नयाः - वस्त्ववबोधगोचरं प्रापयन्त्यनेकधर्मात्मकज्ञेयाध्यवसायान्तरहेतव इत्यर्थः ते च नैगमा
For First Use Only
हारिभद्रीयवृत्तिः विभागः १
~ 125~
॥२८२॥
andray org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः समायिक्स्य सम्यक्त्व आदि चतुर्भेदाः अथ सप्त मूल-नयानाम वर्णनं क्रियते