________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६१०]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||६१०||
पइक्य- एक्माईहिं । देवावि समभिस्या तेसुविप को मुहं अधि? ॥६१०॥ १८४५॥ ७। एरिसयदोसपुण्णे खुत्तोलोकस्व
संसारसायरे जीवो। वाइचिरं किलिस्सहतं आसवहेजअं सई ॥ ६११ ॥ १८४६ ॥ रागोसपमत्तो इंदि- भावाश्रयी मरक्स- यवसओ करेइ कम्माई । आसवदारेहिं अधिगुहेहिं सिविहेण करणेणं ।।६१२॥ १८५७ ॥ धिधी मोहो जेणिह माई हियकामो खलु स पावमायरइ । नहु पावं हवह हियं विसं जहा जीवियस्थिरस ॥ ६१३॥१८४८ ॥ रागस्म
य दोसस्स य घिरत्थु जं नाम सदहतोऽवि । पावेसु कुणइ भावं आउरविजय अहिएK ॥ ६१४ ॥ १८४९॥ लोभेण अहव घत्यो कजं न गणेइ आयअहियपि । अइलोहेण विणस्सह मच्छुछ जहा गलं गिलिओ ॥६१५॥ ॥१८५०।। अत्थं धम्म कामं तिपिणवि बुद्धो जणो परिचयह। ताई करेह जेहि उ (न) किलिस्सह इहं परभवे य 1॥६१६ ॥ १८५१ ॥ हुँति अजुत्तस्स विणासगाणि पंचिंदियाणि पुरिसस्स । उरगा इव जग्गविसा गहिया
॥१४॥
दीप अनुक्रम [६११]
-*-9829
६१० ॥ ईटगदोषपूर्ण मनः संसारसागरे जीवः । यदतिचिरं हिश्यति तदाअवहेतुकं सर्वम् ।। ६११ ।। रागद्वेषप्रमत्त इन्द्रियब-18 शगः करोति कर्माणि । आश्रयद्वारैरविगृहितैसिविधेन करणेन ॥ ६१२ ॥ धिग् धिग् मोहं येनेट् हितकामः खलु स पापमाचरति । नैव पापं भवति हितं विपं यथा जीवितार्थिनः ॥ ६१३ ॥ रागं च द्वेषं च धिगस्तु यन्नाम प्रधानोऽपि । पापेषु करोति भावमातुरवैद्य | वाहितेषु ॥६१४॥ लोभेनाथवा प्रस्तः कार्य न गगवति आत्माहितमपि । अतिलोभेन विनश्यति मत्स्य इव यथा गर्ल गिलितः ॥६१५ अर्थ धर्म काम त्रीनपि बुधो जनः परित्यजति । तानि करोति यैस्तु (न) विश्यतीह परभवे च ॥६१६॥ भवन्त्ययुक्तस्य विनाशकानि पञ्चे
॥१३८॥
JAMEhutimanmadina
Free
~99~