SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||६०२|| दीप अनुक्रम [६०३ ] “मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया) मूलं [६०२]-- पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया Jan Enema भाणि ॥ ६०२ ।। १८३७ ॥ आयासकिलेसाणं वेराणं आगरो भयकरो य । बहुदुक्खदुग्गइकरो अत्थो मूलं अणस्थाणं || ६०३ || १८३८ ॥ किच्छाहि पाविडं जे पत्ता वहुभय किलेस दोसकरा । तक्खणसुहा बहुदुहा संसारविषद्धा कामा ||६०४ || १८३९ || ६ | नत्थि इहं संसारे ठाणं किंचिवि निरुवदुयं नाम । ससुरासुरेसु मणुए नरपसु तिरिक्खजोणीसुं ।। ६०५ || १८४० ।। बहुदुक्खपीलियाणं महमूदाणं अणप्पवसगाणं । तिरियाणं नत्थि सुहं नेरयाणं कओ चेव ? ।। ६०६ ।। १८४१ ॥ हयगन्भवास जम्मणवा हिजरामरणरोगसोगेहिं । अभिभूए माणुस्से बहुदोसेहिं न सहमत्थि ॥ ६०७ ॥। १८४२ ॥ मंसट्टियसंघाए मुत्तपुरीसभरिए नवच्छिदे । असुरं परिस्सर्वते सुहं सरीरम्मि किं अस्थि ? ॥ ६०८ ।। १८४३ ॥ इहजणविप्पओगो चवणभयं चैव देवलोगाओ। एयारिसाणि सग्गे देवावि दुहाणि पाविंति ॥ ६०९ | १८४४ ॥ ईसाविसायमयकोहलोहदोसेहिं आयासक्केशानां वैराणामाकरो भयंकरच । बहुदुःखदुर्गतिकरो मूलमर्थोऽनर्थानाम् ||६०३ ॥ कृच्छ्रः प्रातुं यान् (शक्यं ये च प्राप्ता बहुभयठ्ठेशदोषकराः । तरक्षणमुखा बहुदुःखाः संसारविवर्द्धनाः कामाः || ६०४ ॥ नास्तीह संसारे स्थानं किञ्चिदपि निरुपद्रुतं नाम । ससुरासुरेषु मनुजेषु नरकेषु तिर्यग्योनिषु च ।। ६०५ ॥ बहुदुःखपीडितानां मतिमूढानामनात्मवशानाम् । तिरयां नास्ति सुखं नैरयिकाणां कुतश्चैव ||६०६ ॥ इतगर्भवासजन्मव्याधिजरामरणरोगशोकैः । अभिभूते मानुध्ये बहुदोपैर्न सुखमस्ति || ६०७ || मांसास्थिसंघाते मूत्रपुरीषभूते नवच्छिद्रे । अशुचि परिभवति शुभं शरीरे किमस्ति ? || ६०८ ।। इष्टजनविप्रयोगश्ववनभयं चैव देवलोकात् । एतादृशानि स्वर्गे देवा अपि दुःखानि प्राप्नुवन्ति ।। ६०९ ।। ईर्ष्याविपादमदक्रोध लोभेदोपैरेवमादिभिः । देवा अपि च समभिभूतास्तेष्वपि च कुतः सुखमस्ति ? Far P&PO ~98~ wwwjanibraryang
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy