SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------- मूलं [५९५]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५९५|| *ॐॐ पइण्णय- देहोरक्खरपरिभोगयाइ दुक्खेसु य बर्सुं ॥ ५९५ ॥ १८३० ॥ संबंधिबंधवत्ते सवे जीवा अणेगसो ममं अन्यत्वदसए १०1बिबिहवहवेरजणया दासा सामी य मे आसी ॥५९६ ॥१८३१ ॥ लोगसहावो धीधी जत्थ व माया मया 21 संसारी मरणस- हवइ घूया । पुत्तोऽवि य होह पिया पियावि पुत्तत्तणमुवेइ ॥ ५९७ ॥ १८३२ ॥ जत्थ पियपुत्तगस्सवि माया| अशुभता माही छाया भवंतरगयस्स । तुट्ठा खायइ मंसं इसो किं कट्टयरमन्नं ? ॥ ५९८ ॥ १८३३ ॥धी संसारो जहियं जुवा हाणओ परमरूवगवियओ । मरिऊण जायह किमी तस्थेव कलेवरे नियए ॥ ५९९ ॥ १८३४ ॥ बहुसो अणुभू॥१३७॥ याई अईयकालम्मि सातुक्खाई । पाविहिड पुणो दुक्खं न करेहिह जो जणो धम्मं ।। ६०० ॥ १८३५ ॥५॥ धम्मेण विणा जिणदेसिएण नन्नत्थ अस्थि किंचि सुहं । ठाणं वा कज्ज वा सदेवमणुयासुरे लोए । ६०१॥ ॥ १८३६ ।। अत्धं धम्म कामं जाणि च कजाणि तिनि मिच्छति । ज तत्व धम्मकर्ज तं सुभमियराणि असु. | देहोपस्करपरिभोगतया दुःखेषु च बहुपु ।। ५९५ ।। सम्बन्धिबान्धवत्वे सर्वे जीवा अनेकशो मम । विविधवधरजनका दासाः स्यामि|नश्च मे आसन् ।। ५५६ ॥ लोकसभा धिग् धिग् यत्र च माता मृता भवति दुहिता । पुत्रोऽपि च भवति पिता पिताऽपि पुत्रत्वगुपयाति ॥५९७।। यत्र प्रियपुत्रस्यापि माता छायया भवान्तरगतस्य । तुष्टा खादति मांस किमितोऽन्यत्कष्टकरम् ॥५९८॥ धिक् संसार || यत्र युवा परमरूपगर्वितः । मृत्वा जायते कृमिस्तत्रैव कलेवरे निजके ॥ ५९९ ॥ बहुशोऽनुभूतान्यतीतकाले सर्वदुःखानि । प्राप्स्यति | पुनर्तुःखं न करिष्यति यो जनो धर्मम् ।। ६०० ॥ धर्मेण विना जिनदेशितेन नान्यत्रास्ति किञ्चित्सुखम् । स्थानं वा कार्य वा सदेवमनु- ॥१३७॥ जासुरे लोके ।। ६०१ ॥ अर्थ धर्म कामं यानि च कार्याणि त्रीणि इच्छन्ति । यत्तत्र धर्मकार्य तच्छुभमितरे अशुभे ।। ६०२ ॥ दीप अनुक्रम [५९६] Jantininanimatiane FareenamitpawantleON ~97~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy