________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५८८]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||५८८||
सोअइ अपणजणं अन्नभवंतरगयं तु बालजणो। नवि सोयह अप्पाणं किलिस्समाणं भवसमुदे ॥५८८
॥१८२३॥ । अन्नं इमं सरीरं अन्नोऽहं बंधवाविमे अन्ने । एवं नाऊण खमं कसलस्स न तं खम काउं? ॥५८९॥1॥ 81॥१८२४॥ ४। हा! जह मोहियमहणा सुग्गामागं अजाणमाणेणं । भीमे भवकतारे सुचिरं भमियं भपकरम्मि||
॥५९० ॥ १८२५ ।। जोणिसयसहस्सेसु य असई जायं मयं वाणेगासु । संजोगविप्पओगा पत्ता दुक्खाणि य यहूणि ॥ ५९१ ॥ १८२६ ॥ सग्गेसु य नरगेसु य माणुस्से तह तिरिक्खजोणीसुं । जायं मयं च बहुसो|
संसारे संसरंतेणं ॥ ५९२ ॥ १८२७ ॥ निम्भवणावमाणणवहबंधणरुंधणा धणविणासो । णेगा य रोगदूसोगा पत्ता जाईसहस्सेसुं ॥ ५९३ ॥ १८२८ ॥ सो नत्थि इहोगांसो लोए वालग्गकोडिमित्तोऽवि । जम्म
णमरणायाहा अणेगसो जत्थ न य पत्ता ॥ ५९४ ॥१८२९ ॥ सवाणि सबलोए रूवी दवाणि पत्तपुवाणि ।
दीप अनुक्रम [५८९]
।।५८८।। अन्यदिदं शरीरं अन्योऽहं वान्धवा अपीमेन्ये । एवं क्षमं ज्ञात्वा कुशलस्य तत्कर्तुं क्षमं न ॥५८९॥ हा! यथा मोहितमतिना | सुगतिमार्गमजानता । भीमे भवकान्तारे सुचिरं भ्रान्तं भवरे ॥ ५९॥ योनिशतसहस्रेषु चासकृत् जातं मृतं वाऽनेकासु जातिषु ।। संयोगविप्रयोगाः प्राप्ता दुःखानि च बहूनि ।। ५९१ ।। स्वर्गेषु च नरकेषु च मानुष्ये तथा तिर्यग्योनिषु । जातं मृतं च बहुम्नः संसारे | संसरता ।। ५९२ ।। निर्भर्त्सनाऽपमाननवधवन्धनरोधा धनविनाशः । अनेके घ रोगशोकाः प्राप्ता जातिसहस्रेषु ॥ ५९३ ।। स नास्ती-| हायकाशी लोके वालाप्रकोटिमात्रोऽपि । जन्ममरणावाधा अनेकशो यत्र न प्राप्ताः ।।५९४|| सर्वाणि सर्वलोके रूपिद्रव्याणि प्राप्तपूर्वाणि ।।
~96~