SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५८१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५८१|| पइण्णय- सका तारे मरणा णघि रुपणसोएहिं ।। ५८१ ॥ १८१६ ॥ पुसा मित्ता य पिया सयणो पंधवजणो अ अत्थोअनित्या. दसए १०यम समस्या ताएउ मरणा सिंदाधि देषगणा ॥५८२ ॥ १८१७ ॥ सयणस्स प मजमगओ रोगामिह ओ रणमरणस किलिस्सह इहेगो । सपणोऽषिय से रोग न विरिंचह नेव नासेह ॥ ५८३ ॥ १८१८ ॥२। मज्मम्मि पंधवाणं कत्वानि माही इको मरह कलुणरुयंताणं । न य णं अनेति तओ बंधुजणो नेव दाराई ॥ ५८४ ॥ १८१९ ॥ इको करेह कम्म ॥१३६॥ फलमवि तस्सेको समणुहवह । इको जायइ मरद य परलोअं इकओ जाई ॥ ५८५॥ १८२० ॥ पत्तेयं पत्तेयं नियगं कम्मफलमणुहवंताणं । को कस्स जए सयणो? को कस्स व परजणो भणिओ ? ॥५८६॥१८२१॥ को केणी समजायइ को केण समं च परभवं जाई। को वा करेड किंची कस्स व को कं नियत्तेह ।।५८७॥१८२२॥ अणु-IA दीप Saked अनुक्रम [५८२] मरणान्नैव प रुग्णश्रोतोभ्यः (रुवितशोकैः) ॥५८१।। पुत्राः मित्राणि च पिता खजनो बान्धवजनोऽर्थश्च । न समर्थास्वातुं मरणात्सेन्दा अपि देवगणाः ।। ५८२ ।। स्वजनस्यापि मध्यगतो रोगाभिहतः क्लिश्यते इहैकः । स्वजनोऽपि च तस्य रोगं न विभजति नैव नाशपति ।।५८३।। बान्धवानां मध्ये एको म्रियते करुणं रुदताम् । न चैनमन्वेति सको बन्धुजनो नैव च दाराः ॥ ५८४ ॥ एकः करोति कर्म फलमपि | तस्यैककः समनुभवति । एको जायते म्रियते च परलोकमेकको याति ।। ५८५ ॥ प्रत्येकं २ निजकं कर्मफलमनुभवता कः कस्य लगति द | स्वजनः ? को वा कस्य परजनो भणितः १ ॥५८६॥ कः केन समं जायते ? कः केन समं च परभवं याति! । को वा करोति किचित् कस्यापि च कः कं निवर्तयति ।। ५८७ ॥ अनुशोपत्यन्यजनमन्वभवान्तरगवं तु बाटजनः । नैव शोचन्त्यात्मानं हिश्यन्तं भवसमुद्रे ॥१३६ ॥ JanEduridioninindiana ~95
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy