________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५७४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||५७४||
तणाई असासयाई इह चेव देवलोगे य । सुरअसुरनराईणं रिद्धिविसेसा सुहाई वा ।। ५७४ ॥ १८०९॥ माया-16
पिइहिं सहवहिएहिं मित्तेहिं पुत्तदारेहिं । एगयओ सहवासो पीई पणओऽविअ अणिच्चो ॥५७५॥१८१०॥
भवणेहिं व वणेहि य सपणासणजाणवाहणाईहिं । संजोगोऽवि अणिचो तह परलोगेहिं सह तेहिं ।। ५७६।।। C१८११ ।। बलबीरियरूवजोचणसामग्गीसुभगया वपूसोभा । देहस्स य आरुग्गं असासयं जीवियं चेवर M॥५७॥ १८१२॥ १ । जम्मजरामरणभए अभिहुए विविहवाहिसंतत्ते । लोगम्मि नत्थि सरणं जिणिंदवरसा-IA |सणं मुत्तुं ॥ ५७८ ॥ १८१३ ॥ आसेहि य हत्थीहि य पचयमित्तेहिं निश्चमित्तेहिं । सावरणपहरणेहि य बलवयमत्तेहिं जोहेहिं ॥ ५७९ ॥ १८१४ ॥ महया भडचडगरपहकरेण अधि चकवहिणा मच् । न य जियपुरो केणइ नीइयलेणावि लोगम्मि ॥ ५८०॥ १८१५ ॥ विविहेहि मंगलेहि य विज्जामंतोसहीपओगेहिं । नवि
दीप अनुक्रम [५७५]
ऋद्धिविशेषाः सुखानि च ॥ ५७४ ॥ मातापितृभिः सहवर्द्धितैमित्रैः पुत्रदारैः । एकतः सहवासः प्रीतिः प्रणयोऽपि चानित्यः ।। ५७५ ॥ भवनैर्वा बनध शयनासनयानवाहनादिभिः । संयोगोऽप्यनित्यस्तथा परलोकेऽपि सह तैः ।। ५७६ ।। बलवीर्यरूपयौवनसामग्रीसुभगताः वपुःशोभा । देहस्य चारोग्यमशाश्वतं जीवितं चैव ॥५७७॥ जन्मजरामरणभयैरमिते विविधव्याधिसंतप्त लोके नासित शरण जिनेन्द्रवरशासनं भुक्त्वा ।। ५७८ ॥ अश्वैश्च हस्तिभिश्च पर्वमित्रनित्यमित्रैः । सावरणप्रहरणैश्च बलवयोमत्तैयाँधः ॥५७९।। महत्ता भटकुन्दसमूहेनापि | चक्रवर्तिना मृत्युः । न च जितपूर्वः केनापि नीतियलेनापि लो के (मृत्युः) ॥५८०॥ विविधर्मङ्गलैश्च विद्यामनौषधिप्रयोगैश्व नैव शक्यतारयितुं |
~94~