________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५६६]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पइण्णय-
प्रत
मरणसमाही
सूत्रांक ||५६६||
॥१३५॥
सीहिं॥ ५६६ ॥ १८०१॥ तंजा ताव न मुच्चइ जीयो मरणस्स धियंतोऽवि । तम्हा मन न जुजइ दाऊण माग्भवभयस्स अप्पाणं ॥५६७ ॥ १८०२ ॥ एवमणुचिंतयंता सुविहिय! जरमरणभावियमईया । पार्वति कयप- चिन्तनं यत्ता मरणसमाहिं महाभागा ॥ ५६८ ॥ १८०३ ।। एवं भावियचित्तो संधारवरंमि सुविहिय! सपावि जीवस्याभावेहि भावणाओ यारस जिणवयणदिवाओ ॥ ५६९ ॥ १८०४ ॥ इह इत्तो चउरंगे चउत्थमग्गं (मंग) नाशा सुसाघम्मम्मि । वनइ भावणाओ पारसिमो वारसंगविज ॥५७०॥१८०५॥ समणेण सावएण य जाओ। | निचंपि भावणिज्जाओ । दसंवेगकरीओ विसेसओ उत्तमम्मि ।। ५७१ ॥ १८०६ ॥ पढम अणिचभावं
असरण एगयं च अन । संसारमसुभयायिय विविहं लोगस्सहावं च ॥५७२॥१८०७॥ कम्मस्स आसवं। |संवरं च निज्जरणमुत्तमे य गुणे । जिणसासणम्मि योहिं च दुल्लहं चिंतए महमं ॥ ५७३ ॥ १८०८ । सधट्टा-14 ॥ ५६६ ।। तद् यदि तावन्न मुच्यते जीवो मरणादुद्विजम्नपि । तस्मान्मम न युज्यते दातुं भयायात्मानम् ॥ ५६७ ॥ एवमनुचिन्तयन्तः सुविहित ! जरामरणभावितमतिकाः । प्राप्नुवन्ति कृतप्रतिज्ञा मरणसमाधि महाभागाः ॥ ५६८ ॥ एवं भावितचित्ताः संस्तारकवरे सुवि-12 हित! सदैव भावय भावना द्वादश जिनवचनदृष्टाः ॥ ५६९॥ इहेतश्चतुरङ्गे चतुर्थमार्ग सुसाधुधर्मे । वर्णयति भावना द्वादशार्य द्वादशावित् ।। ५७० ॥ श्रमणेन श्रावकेण च या नित्यमपि भावनीयाः । दृढसंवेगकारिण्यो विशेफ्त उत्तमार्थे ।। ५७१ ॥ प्रथममनित्यभावमशरणतामेकतां चान्यत्वम् । संसारमशुभतामपि च विविघं लोकस्वभावं च ।। ५७२ ॥ कर्मण आश्रवं संवरं च निर्जरणमुत्तमांश्च ॥१३५।। गुणान् । जिनशासने बोधि च दुर्लभां चिन्तयेन्मतिमाम् ॥ ५७३ ।। सर्वस्थानान्यशाश्वतानि इहापि देवलोके च । सुरासुरनरादीनां |
दीप अनुक्रम [५६७]
Jinnuadmimments
अथ दवादश-भावना: वर्णयते
~93~