________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५५९]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||५५९||
मुहावडिएणं रसियं अभीपहियएणं ॥५५९ ॥ १७९४ ॥ कत्था अइदुप्पिक्खो भीसणविगरालघोरवय-18 राणोऽहं । आसि महंविय वग्यो रुरुमहिसवराहविवओ ॥ ५६० ॥ १७९५ ।। कत्थइ दुविहिएहिं रक्खसवे
पालभूयरूवेहिं । छलिओ वहिओ य अहं मणुस्सजम्मम्मि निस्सारो॥५६१ ॥ १७९६ ॥ पयइकुडिलम्मि कधइ संसारे पाविऊण भूयतं । बहुसो उचियमाणो मएवि बीहाविया सत्ता ॥ ५६२॥१७९७ ॥ विरसं
आरसमाणो कत्थई रपणेसु घाइओ अहयं । सावयगहणम्मि वणे भयभीरू खुभियचित्तोऽहं ॥ ५६३ ॥ है॥१७९८ ॥ पत्तं विचित्तविरसं दुक्ख संसारसागरगएणं । रसियं च असरणेणं कयंतदंतंतरगएणं ॥५६४ ॥
॥ १७९९ ॥ तइया कीस न हायइ जीवो जइया सुसाणपरिविद्धं । भल्लुकिकंकवायससएसु ढोकिजए देह ॥ ५६५ ॥ १८०० ॥ तातं निजिणिऊणं देहं मुनूण वच्चए जीवो। सो जीवो अविणासी भणिओ तेलुकद
दीप अनुक्रम [५६०]
A4GROR
दुष्प्रेक्ष्यो भीषणविकरालपोरवदनोऽहम् । आसं महानपि च व्यायो रुरुमहिपवराहविद्रावकः ॥ ५६० ॥ कचिदुर्विहित राक्षसवैतालभू-| तरूपैश्चलितो हनचाहं मनुष्यजन्मनि निःसारः ।। ५६१ ।। प्रकृतिकुटिले कचित्संसारे प्राप्य भूतत्वं बहुश उद्विजन मयाऽपि भापिताः | सत्त्वाः ।। ५६२ ॥ विरसमारसन कचिदरण्येषु घातितोऽहम् । भापदगहने वने भयभीरुः क्षुब्धचित्तोऽहम् ॥ ५६३ ॥ पातं विचित्रबिरसं दुःख संसारसागरगतेन । रसित चाशरणेन कृतान्तदन्तान्तर्गतेन ॥५६४॥ तदा कथं न हीयते जीवो यदा (तस्य)श्मशानपरिविद्धः ।। शृगालकवायसशतेषु अढीक्यत देहः ॥ ५६५ ॥ तत्तं निर्जित्य देहं मुक्त्वा ब्रजति जीवः स जीवोऽविनाशी भणितत्रैलोक्यदर्शिभिः |
Jinnrstimimminen
~92~