________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५५२]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
निभीकता
प्रत सूत्रांक ||५५२||
दीप अनुक्रम [५५३]
पइण्णय-3भएसु विविहेसुं । हियएण चिंतणिलं रयणनिही एस उपसग्गो ॥ ५५ ॥ १७८७॥ किं जायं जइ मरण माग्भव दसए १०11अहं च एगाणिओ इहं पाणी । वसिओऽहं तिरियत्ते बहुसोएगागिओ रणे ॥ ५५३ ॥ १७८८ ॥ बसि- स्मरण मरणस
ऊणऽवि जणमजसे बचा एगागिओ इमो जीयो । मुसूण सरीरधरं मधुमुहाकहिओ संतो॥५५४॥ १७८९॥131 माही जह धीहंति अ जीवा विविहाण विहासियाण एगागी। तह संसारगएहिं जीवेहि बिहेसिया अने ॥ ५५॥
॥ १७९० ॥ सावपभयाभिभूओ बहूम अडवीसु निरभिरामासु । सुरहिहरिणमहिससूपरकरघोडियरुक्ख॥१३४॥
छायासु ॥५५६ ॥ १७९१ ॥ गयगवयखग्गगंडयवग्यतरच्छच्छमल्लचरियासु । भलंकिकंकदीवियसंचरस-181 भावकिपणामुं ॥५५७ ॥ १७९२ ॥ मत्तगईदनिवाडियाभिलपलिंदावकुंडिपवणासुं। वसिओज्हं तिरियते| भीसणसंसारचारम्ति ॥५५८ ॥ १७९३ ॥ कत्थ य मुद्धमिगत्ते बहुसो अडचीसु पयहविसमासु । वग्ध-12
हृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ।। ५५२ ।। किं जातं यदि मरणं अहं पकाकीह प्राणी । उथितोऽहं तिर्यकरये बहुश एकाक्यरण्ये | 31॥ ५५३ ।। उपित्वाऽपि जनमध्ये ब्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृह मृत्युमुखाकर्पितः सन् ॥ ५५४ ॥ यथा बिभ्यति च |
जीवा विविधेभ्यो विभीपिकाभ्य एकाकिनः । तथा संसारगतैजीवविभीपिका अन्याः (सोळाः ) ॥५५५।। श्वापदभयामिभूतो बहुष्व
टवीषु निरभिरामासु । रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। ५५६ ॥ गजगवयसगिगण्डकण्यापतरक्षाच्छभल्लचरितासु ।। 18गालकद्वीपिकसद्भावसंचारकीर्णासु ॥ ५५७ ।। मसगजेन्द्रनिपातितमिल्लपुलिन्द्रावकुण्टितवनासु (अटवीघु) । उपितोऽहं तिर्यक्त्वे भीपणे
संसारचारके ॥ ५५८ ॥ कचित् मुग्धमृगत्वे बहुशोऽटीपु प्रकृतिविषमासु । व्याप्रमुखापतितेन रसितमतिभीतहृदयेन ।।५५९।। कचिदति
Cakace
Jantsxamimminen
~91~