SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५५२]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया निभीकता प्रत सूत्रांक ||५५२|| दीप अनुक्रम [५५३] पइण्णय-3भएसु विविहेसुं । हियएण चिंतणिलं रयणनिही एस उपसग्गो ॥ ५५ ॥ १७८७॥ किं जायं जइ मरण माग्भव दसए १०11अहं च एगाणिओ इहं पाणी । वसिओऽहं तिरियत्ते बहुसोएगागिओ रणे ॥ ५५३ ॥ १७८८ ॥ बसि- स्मरण मरणस ऊणऽवि जणमजसे बचा एगागिओ इमो जीयो । मुसूण सरीरधरं मधुमुहाकहिओ संतो॥५५४॥ १७८९॥131 माही जह धीहंति अ जीवा विविहाण विहासियाण एगागी। तह संसारगएहिं जीवेहि बिहेसिया अने ॥ ५५॥ ॥ १७९० ॥ सावपभयाभिभूओ बहूम अडवीसु निरभिरामासु । सुरहिहरिणमहिससूपरकरघोडियरुक्ख॥१३४॥ छायासु ॥५५६ ॥ १७९१ ॥ गयगवयखग्गगंडयवग्यतरच्छच्छमल्लचरियासु । भलंकिकंकदीवियसंचरस-181 भावकिपणामुं ॥५५७ ॥ १७९२ ॥ मत्तगईदनिवाडियाभिलपलिंदावकुंडिपवणासुं। वसिओज्हं तिरियते| भीसणसंसारचारम्ति ॥५५८ ॥ १७९३ ॥ कत्थ य मुद्धमिगत्ते बहुसो अडचीसु पयहविसमासु । वग्ध-12 हृदयेन चिन्तनीयं रत्ननिधिरेष उपसर्गः ।। ५५२ ।। किं जातं यदि मरणं अहं पकाकीह प्राणी । उथितोऽहं तिर्यकरये बहुश एकाक्यरण्ये | 31॥ ५५३ ।। उपित्वाऽपि जनमध्ये ब्रजत्येकाक्ययं जीवः । मुक्त्वा शरीरगृह मृत्युमुखाकर्पितः सन् ॥ ५५४ ॥ यथा बिभ्यति च | जीवा विविधेभ्यो विभीपिकाभ्य एकाकिनः । तथा संसारगतैजीवविभीपिका अन्याः (सोळाः ) ॥५५५।। श्वापदभयामिभूतो बहुष्व टवीषु निरभिरामासु । रथिक(सुरभि)हरिणमहिषशूकरखण्डितवृक्षच्छायासु ।। ५५६ ॥ गजगवयसगिगण्डकण्यापतरक्षाच्छभल्लचरितासु ।। 18गालकद्वीपिकसद्भावसंचारकीर्णासु ॥ ५५७ ।। मसगजेन्द्रनिपातितमिल्लपुलिन्द्रावकुण्टितवनासु (अटवीघु) । उपितोऽहं तिर्यक्त्वे भीपणे संसारचारके ॥ ५५८ ॥ कचित् मुग्धमृगत्वे बहुशोऽटीपु प्रकृतिविषमासु । व्याप्रमुखापतितेन रसितमतिभीतहृदयेन ।।५५९।। कचिदति Cakace Jantsxamimminen ~91~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy