________________
आगम
(33)
प्रत
सूत्रांक
|| ५४५||
दीप
अनुक्रम
[५४६ ]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [ ५४५] ---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
Ja Edutomation
एयं पाओवगमं निष्पडिकम्मं जिणेहिं पनतं । तं सोऊणं खमओ ववसायपरकर्म कुणइ || ५४५ ।। १७८० ॥ धीरपुरिसपण्णसे सप्पुरिसनिसेविए परमरम्मे । घण्णा सिलायलगया निरावयक्खा विनंति ॥ ५४६ ॥ ।। १७८१ ।। सुवंतिय अणगारा घोरासु भवानियास अडवीसुं । गिरिकुहरकंदरासु य विजणेसु य रुक्खहेहे ॥ ५४७ ।। १७८२ ॥ धीधणियबद्धकच्छा भीया जरमरणजम्मणसयाणं । सेलसिलासयणत्था साहति उ उत्तमट्ठाई ॥ ५४८ ॥ १७८३ || दीवोदहिरण्णेसु प खयरावहियासु पुणरविध तासु । कमलसिरीमहिलादिसु भन्तपरिक्षा कथा थी || ५४९ ।। १७८४ ॥ जइ ताव सावयाकुलगिरिकंदरविसमकडग दुग्गासुं। साहिति उत्तम घिणियसहायगा धीरा ॥ ५५० ।। १७८५ ।। किं पुण अणगारसहायगेण अष्णुन्नसंगहबलेणं । परलोए य न सका साहेउं अप्पणो अहं १ ॥ ५५१ || १७८६ ॥ समुन्नेसु अ सुविहिय । उवसग्गमहएतत् पादपोपगमं निष्प्रतिकर्म जिनैः क्षप्तम् । तच्छ्रुत्वा क्षपको व्यवसायपराक्रमं करोति ॥ ५४५ || धीरपुरुषप्रज्ञप्तान् सत्पुरुपनियेवितान् परमरम्यान ( भावान् ) | धन्याः शिलातलगता निरपेक्षाः प्रपद्यन्ते ॥ ५४६ ॥ श्रूयन्ते चानगाराः घोरासु भवानकास्वटवीषु । गिरिकुहरकन्दरासु च विजनेषु च वृक्षाणामधस्तात् ॥५४७|| धृतिबाढबद्धकक्षा मीता जरामरणजन्मशतेभ्यः । शैलशिलाशयनस्थाः साधयन्त्येवोत्तमार्थम् ।। ५४८ ।। द्वीपोदध्यरण्येषु च खेचरापहृताभिः पुनरपि च । सासु कमलश्रीमहिलादिमिर्भक्तपरिज्ञा कृता स्त्रीषु ॥ ५४९ ।। यदि तावत् श्वापदाकुलगिरिकन्दरविषमकटकदुर्गासु साधयन्त्युत्तमार्थ वाढं धृतिसहायका धीराः ।। ५५० ।। किं पुनरनगारसहायकेनान्योन्यसंग्रह बलेन । परदा च न यः साधयिनान्स ०१ ॥
Paul Plate Use Of
अथ आराधना- अनुचिन्तन वर्णयते
~90~