SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५३७]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५३७|| पइण्णय- 1म्म वणियं सुत्ते । तित्थयरगणहरेहि य साहहि य सेवियमुयारं ॥ ५३७॥ १७७२ ॥ सवे सबद्धाए सबन्ना उपसर्गदसए १० सबकम्मभूमीसु । सबगुरू सबहिया सवे मेरुसु अहिसित्ता ॥५३८॥ १७७३ ।। सबाहिवि लद्धीहि सवेऽवि सहनं मरणस- परीसहे पराइत्ता । सवेऽविय तित्थयरा पाओवगयाउ सिद्धिगया ॥ ५३९ ॥१७७४ ॥ अवसेसा अणगारापादपोपगमाही द्वितीयपटुप्पन्नऽणागया सधे । केई पाओवगया पचक्खाणिगिर्णि केई ॥५४०॥ १७७५ ॥ समावि अ अज्जाओमाद्यधि सवेऽवि य पढमसंघयणवज्जा । सवे य देसविरया पचक्खाणेण य मरंति ॥५४१ ॥१७७६ ॥ सबसुहप्पभ- कारिणः ॥१३३॥ वाओ जीवियसाराओ सबजणिगाओ। आहाराओ रयणं न विज्जए उत्तमं लोए ॥५४२॥ १७७७ ॥ विग्ग-12 दहगए य सिद्धे मुत्तुं लोगम्मि जंमिया जीवा । सबे सहावत्थं आहारे हुंति आउत्ता ॥ ५४३ ॥ १७७८॥ तं तारिसगं रयणं सारं जं सबलोयरयणाणं । सर्व परिचइत्ता पाओवगया पविहरंति ॥५४४ ॥ १७७९ ॥ परिकर्म वर्णित सूत्रे । तीर्थकरगणधरैन साधुभिश्च सेवितमुदारम् ॥ ५३७॥ सर्वे सर्वातायां सर्वशाः सर्वकर्मभूमिषु। सर्वगुरवः सर्वदहिताः सर्वे मेरुष्वभिषिक्ताः ॥ ५३८ ॥ सर्वाभिरपि लब्धिभिर्युताः सर्वानपि परीपहान् पराजित्य । सर्वेऽपि च तीर्थकराः पादपोपगता एवं | सिद्धिगताः ॥५३९॥ अवशेषा अनगारा अतीतप्रत्युत्पन्नानागताः सर्वे । केचित्पादपोपगताः इङ्गिनीमरणेन प्रत्याख्यानेन च केचित् ॥५४०॥ सर्वा अपि चार्याः सर्वेऽपि च प्रथमसंहननवर्जाः । सर्वे च देशविरताः प्रत्याख्यानेनैव नियन्ते ॥५४१।। सर्वसुखप्रभवात् जीवितसारासर्व व्यापार )जनकात् । आहारात उत्तम रत्रं लोके न विद्यते ॥ ५४२ ॥ विप्रहगतान् सिद्धांश्च मुक्त्वा लोके यावन्तो जीवास्ते । सर्वे ॥१३३॥ सर्वावस्थासु आहारे आयुक्ता भवन्ति ।।५४३॥ तत्तादृशं रत्रं सारं यत्सर्वलोकरज्ञानाम् । सर्व परित्यज्य पादपोपगताः प्रविहरन्ति ।।५४४|| दीप अनुक्रम [५३८] ~89~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy