SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५२९]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया --- प्रत सूत्रांक ||५२९|| -- - पाविज्ञा ॥ ५२९ ॥ १७६४ ।। उप्पन्ने उपसग्गे दिवे माणुस्सए तिरिक्खे अ। सधे पराजिणित्ता पाओवगया पविहरंति ॥ ५३० ॥ १७६५ ॥ जह नाम असी कोसा अन्नो कोसो असीवि खलु अन्नो । इय मे अन्नो जीवो अन्नो देहुत्ति मनिला ॥ ५३१ ॥ १७६६ ॥ पुच्चावरदाहिणउत्तरेण वाएहिं आवडतेहिं । जह नवि कंपइ मेरू तह झाणाओ नवि चलंति ॥ ५३२ ॥ १७६७ ॥ पढमम्मि य संघपणे बहते सेलकुडसामाणे । तेसिपिप [बुच्छेओ चउदसपुचीण वुच्छेए ॥ ५३३ ॥ १७६८ ॥ पुढविदगअगणिमारुयतरुमाइ तसेसु कोइ साहरइ । वोसट्टचत्तदेहो अहाउअंतं परिक्खिज्जा ॥ ५३४ ॥ १७६९ ॥ देवो नेहेण णए देवागमणं च इंदगमणं वा । जहियं इही कंता सबसुहा हुंति सुहभावा ॥ ५३५ ॥ १७७० ।। उवसग्गे तिविहेवि य अणुकूले चेव तह य पडिकूले । सम्मं अहियासंतो कम्मक्खयकारओ होइ ॥५३६॥ १७७१ ॥ एवं पाओवगम इंगिणि पडिक- न बेदनां काञ्चित् प्राप्नुयात् ॥ ५२९ ॥ उत्पन्नानुपसर्गान् दिव्यान् मानुष्यकांश्च तैरश्चान् । सान पराजित्य पादपोपगताः प्रविहरन्ति ।। ५३० ।। यथा नाम असिः कोशादन्यः कोशोऽसेरपि खल्वन्यः । एवं ममान्यो जीवोऽन्यो देह इति मन्त्रीत ।। ५३१ ।। पूर्वापरए-161 क्षिणोत्तरत्यैवातैरापतद्भिर्यथा नैव कम्पते मेरुः तथा ध्यानात्रैव चलन्ति ॥ ५३२ ॥ प्रथमे च संहनने वर्तमाने शैलकुड्यसमाने । तथो-| रपि च बिछेदचतुर्दशपूर्विणां विच्छेदे ।। ५३३ ।। पृथ्वीदकानिमारुततर्वादिषु वसेषु च कोऽपि संहरति । युत्सृष्टयक्तदेहो यथायुष्कं 4 परी प्रतीक्षेत ॥ ५३४ ॥ देवः सेहेन नयेत् देवागमनं चेन्द्रागमनं वा । यत्र ऋद्धिः कान्ता सर्वसुखा भवन्ति शुभभावाः ।। ५३५॥16 उपसर्गाग्निविधानपि चानुकूलांश्चैव तथैव प्रतिकूलान् । सम्यग् अध्यासयन् कर्मक्षयकारको भवति ।। ५३६ ॥ एतत्पादपोपगमनेङ्गिनी CACXR दीप अनुक्रम [५३०] च.स.२३ 25 lantastmaramanand ~88~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy