SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------ मूलं [५२२]------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया पइण्णय- दसए १० मरणस- माही प्रत सूत्रांक ||५२२|| ।।१३२॥ पंजरसरीरो। बीओ उ नंदणकुले बलुत्ति जक्खो महडिओ ॥५२२ ॥ १७५७॥ हिमचूलसुरुप्पत्ती भग-1 तिरहमहिसी य थूलभदो य । वेरोसवसमे कहणा सुरभावे दसणे खमणो ॥ ५२३ ॥ १७५८ ॥ यावीसमाणुपुषित तिरिक्खमणुयावि भेसणट्ठाए । विसयाणुकंपरक्षण करेन देवा उ उवसरगं ॥ ५२४ ॥ १७५९॥ संघयण-I धिईजुत्तो नवदसपुची सुरण अंगा वा । इंगिणि पाओवगम पडिवजह एरिसो साहू ॥ ५२५ ॥ १७६० ॥18 निचल निप्पटिकम्मो निविखवए जं जहिं जहा अंगं । एवं पाओवगमं सनिहारिं वा अनीहारिं ॥ ५२६ ।। ॥१७६१ ॥ पाओवगम भणियं समविसमे पायवुब जह पडिओ। नवरं परप्पओगा कंपिज जहा फलतरूब 11॥ ५२७ ।।१७६२ ।। तसपाणवीपरहिए विच्छिपणचियारथंडिलविसुद्धे । एगते निहोसे उविति अन्भुजयं मरणं ॥५२८ ॥ १७६३ ॥ पुवभवियवेरेणं देवो साहरइ कोऽवि पायाले। मा सो चरिमसरीरो न वेअणं किंचित विमानवासी जातो वरविद्युत्पिक्षरशरीरः । द्वितीयस्तु नन्दनकुले बल इति यक्षो महर्दिकः ।। ५२२ ।। हिमचूलसुरोत्पत्तिभद्रकमहिषी च स्थूलभद्रश्च । वैरोपशमाय कथनं सुरभावे दर्शने क्षमायुक्॥५२३॥ द्वाविंशतिमानुपूर्व्या (चिन्तय)। तिर्यअनुष्या अपि भापनार्थ विषयानुकम्पापयरक्षणार्थ कुर्युर्देवास्तूपसर्गम् ।।५२४॥ संहननभृतियुत्तो नवदशपूर्वी श्रुतेनाङ्गेन था। इङ्गिनी पादपोपगमनं प्रतिपद्यते ईदृशः साधुः ।। ५२५ । निश्चलो निष्प्रति कर्मा निक्षिपति यद् यत्र यथाङ्गम् । एतत्पादपोपगमनं सनिहार वाऽनिहारम् ।। ५२६ ।। पादपोपगमनं । भणितं समविषमे पादप इव यथा पतितः । नवरं परप्रयोगात्कम्पेत यथा फलतरिव ।। ५२७॥ सप्राणवीजरहिते विस्तीर्णे विचार-5॥१३२॥ खण्डिले विशुद्धे । एकान्ते निदोंपे उपयान्यभ्युद्यतं मरणम् ॥५२८॥ पूर्वभविकवरेण देवः संहरति कोऽपि पाताले । मा स चरमशरीरो दीप अनुक्रम [५२३] Janshakaniyaindian अथ मरणस्य भेदानि वर्णयते ~87~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy