________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [५१५]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||५१५||
CA
दीप
॥ १७४९ ॥ खमगसणनिम्मंसो धवणिसिरोजालसंतयसरीरो । विहरिय अपप्पाणो मुणियएसं विचिंतंतो। ॥ ५१५ ॥ १७५० ।। सो अन्नया णिदाहे पंकोसन्नो वणं निरुत्थारो। चिरवेरिएण विट्ठो कुछडसप्पेण घोरेणं| ॥ ५१६ ॥ १७५१ ॥ जिणवयणमणुगुणितो ताहे सर्व चउबिहाहारं । वोसिरिऊण गांवो भायेण जिणे नम: सीय ॥ ५१७ ॥ १७५२ ॥ तत्थ य वणयरसुरवरविम्हियकीरंतपूषसकारो | मज्स्पो आसी किर कलहेसु। य जजरिवतो ।। ५१८॥ १७५३ ॥ सम्म सहिऊण तओ कालगओ ससममि कप्पम्मि । सिरितिलयम्मि |विमाणे उकोसठिई सुरो जाओ ॥ ५१९ ।। १७५४ ॥ सुपदिविवायकहियं एवं अक्खाणयं निसामिसा । | पंडियमरणम्मि महं वरं निवेसिज्ज भाषणं ॥ ५२०॥ १७५५ ॥ जिणवयणमणुस्सट्टा दोवि भुपंगा महाविसा| घोरा । कासीय कोसियासय तणूसु भसं मुहंगाणं ॥ ५२१ ॥ १७५३ ॥ एगो विमाणवासी जाओं परविजपटक्षपणस्य पारणे तदा । आश्वास्यात्मानमालपतप्तं जलमपात् ॥ ५१४ ॥ आपुकत्येन निर्मासः धमनिशिराजालसंततशरीरः । व्यहापी
दल्पमाणो मुन्धुपदेशं विचिन्तयन् ॥ ५१५ ॥ सोऽन्यदा निदाघे पावसको बने निरुत्साहः । चिरबैरिकेण वष्टः कुर्कुटसर्पण घोरेण है|॥५१६॥ जिनवचनमनुगुणयन तदा सर्वं चतुर्विधाहारं । व्युत्सृज्य गजेन्द्रो भावेन जिनान सीत् ॥ ५१७ ॥ वत्र र विस्मित प्यन्तर| सुरवरक्रियमाणपूजासरकारः । मध्यस्थ आसीत् किलकलभैश्च जर्जरीक्रियमाणः ॥ ५१८ । सम्यक् सोडा ततः कः सप्तमे करूपे ।। |श्रीतिलके विमाने उत्कृष्टस्थितिः मुरो जातः ।।११।। रष्टिपादश्रुतकषितमेतदाक्यानकं निक्षम्य पण्डिवमरणे रखो माल भावेन निवेशयेत् | ॥ ५२० ।। अनुसृष्टजिनवधनी द्वावपि भुजङ्गी महाविषी घोरौ । अकार्टी कौशिकाश्रमे तनुम्यां पिपीलिका मम ।। ५२१ ॥ एको
अनुक्रम [५१६]
~86~