SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५०७]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५०७|| पइण्णय- महासमुद्दम्मि । हा ण गहिउत्ति काले झसत्ति संवेगमावण्णो ॥ ५०७॥ १७४२ ॥ अपाणं निंदतो उत्त- परीषहसो. दसए १०रिऊणं महनवजलाओ । सावजजोगविरओ भत्तपरिणं करेसीय ॥५०८॥१७४३ ॥ खगतुंडभिन्नदेहो तिर्यरहमरणस- दूसहसूरग्गितावियसरीरो। कालं काऊण सुरो उबवन्नो एव सहणिज्जं ॥ ५०९॥ १७४४ । सो वानरजूहबई| माही तारे सुविहियाणुकंपाए । भासुरवरदिधरो देवो वेमाणिओ जाओ॥ ५१०॥ १७४५ ॥ तं सीहसेणग-। यवरचरियं सोऊण दुकरं रपणे । को हुणु तवे पमायं करेज जाओ मणुस्सेसुं? ॥ ५११ ॥ १७४६ ॥ भुयगपुरोहियडको राया मरिऊण सल्लइवणम्मि । सुपसत्थगंधहत्थी बहुभयगय भेलणो जाओ ॥ ५१२॥ १७४७॥ सो सीहचंदमुणिवरपडिमापडिबोहिओ सुसंवेगो। पाणवहालियचोरियअन्यंभपरिग्गह नियत्तो ॥५१३ ॥ ॥ १७४८ ॥ रागदोसनियत्तो छट्ठक्खमणस्स पारणे ताहे। आससिऊणं पंडं आयवतत्तं जलं पासी ॥५१४॥ दीप अनुक्रम [५०८] झटिति संवेगमापन्नः ॥ ५०७ ॥ आत्मानं निन्दयन् उत्तीर्य महार्णवजलात् । सावधयोगविरतो भक्तपरिनामकार्षीत् ।। ५०८ ॥ खगतुण्डमिन्नदेहो दुस्सहसूर्याप्रितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ॥ ५०९॥ स वानरयूथपतिः कान्तारे सुविहितानुकम्पया । भासुरवरमोन्दिधरो देवो वैमानिको जातः ।।५१०॥ तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि प्रमादं कुर्यान जातो मनुष्येषु ॥ ५११ ।। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः 31॥५१२ ॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतियोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्तः ॥ ५१३ ॥ रागद्वेषनिवृत्तः ॥१३१॥ Jansatinanamaina ~85
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy