SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [५०१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५०१|| G॥१७३५ ॥ महुराइ इंददत्तो सकारा पापछेषणे सहो । पन्नाइ अन्जकालग सागरखमणो य दिट्टतो ॥५०१॥ १७३६ ॥ नाणे असगडताओ खंभगनिधी अणहियासणे भहो । दसणपरीसहम्मि उ आसाढभूई उ8 आपरिया ॥ ५०२ ॥ १७३७ ॥ चरियाए मरणम्मि उ समुइण्णपरीसहो मुणी एवं । भाविज निघणजिणमप्रायवएससुईइ अप्पाणं ॥ ५०३ ॥ १७३८ ॥ उम्मग्गसंपयार्य मणहत्यि विसयसुमरियमणतं । नाणकसेण धीरो घरेइ दित्तंपिव गइंदं ।। ५०४ ॥ १७३९॥ एए उ अहासूरा महिहिए को व भाणिउं सत्तो? । किं वातिसामवमाए जिणगणधरधेरचरिएK ॥ ५०५ ।। १७४०॥ किं चित्तं जह नाणी सम्मट्टिी करति उफछाहं ।। तिरिएहिषि दुरणुचरो केहिवि अणुपालिओ धम्मो ॥ ५०६ ॥ १७४१ ॥ अरुणसिहं दट्टणं मच्छो सपणी दीप अनुक्रम [५०२] साधुजुगुप्सायां जलप्रचुराने कौशाम्यां जन्म निष्क्रमण वेदनं साधुप्रतिमायाम् ।। ५०० ।। मथुरायामिन्द्रदत्तः असत्कारः पादपीलने 8 श्राद्धः । प्रज्ञायामार्यकालकः सागरक्षमाश्रमणश्च दृष्टान्तः ॥ ५०१॥ ज्ञानेऽशकटातातः स्तम्भनिधिरनध्यासने स्थूलभद्रः । दर्शनपरीपहे तु आपादभूतय आचार्याः ॥५०२।। चर्यायां मरणे तु समुदीर्णपरीषदो मुनिः एवं । भावयेत् निपुणजिनमतोपदेशभुत्याऽऽत्मानम् ॥ ५०३ ॥10 दउन्मार्गसंप्रयातं मनोहस्तिनं स्मृतविषयमनन्तं । मानाशेन धीरो धारयति सप्तमिव गजेन्द्रम् ॥ ५०४॥ एखांस्तु यथाशूरान् महर्दिकान को वा भणितुं शक्तः । किं वाऽत्युपमया जिनगणधरस्थविरचरितेषु ।। ५०५ ।। किं चित्रं यदि ज्ञानिनः सम्यग्दृष्टयः कुर्वन्ति (धर्मे) शनमा । निरिपिटाजनाः कशिदनपानिनो पर्य: ।। प्रासादि गाममाः मंनी महानि को 15145-25%80-% JAMEtandinimeenadiathi ~84 ~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy