________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [४९३]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
*
प्रत सूत्रांक ||४९३||
पइण्णय-हणविणेसिजाए सागरे छुदा ॥ ४९३ ॥ १७२८ ॥ महुराइ महुरखमओ अकोसपरीसहे उ सविसेसो । धीओ . दसए १० रायगिहम्मि उ अजुणमालारदिट्टतो ।। ४९४ ॥ १७२९ ॥ कुंभारकडे नगरे खंदगसीसाण जंतपीलणया||Khelaमरणस-1
एबिहे कहिलइ जह सहियं तस्स सीसेहिं ॥ ४९५ ॥ १७३० ॥ तह प्राणनाणवु(जु)त्तं गीए संठि(पट्टि)पस्सदा स्मृतिः माही समुयाणं । तत्सो अलाभगंमि उ जह कोहं निजिणे कण्हो ॥ ४९६ ॥ १७३१॥ किसिपारासरढंढो थीयं तु
|अलाभगे उदाहरणं । कणहबलभदम चहऊण खमन्निभो सिद्धो ॥ ४९७ ॥ १७३२ ॥ महरा जियसत्तुसुओ 4॥१३०॥
अणगारो कालवेसिओ रोगे । मोग्गल्लसेलसिहरे खइभो किल सरसियालेणं ॥ ४९८ ॥ १७३३ ॥ सावत्थी |जिपसलूतणओ निक्खमण पडिम तणफासे । बीरिय पविय विकंचण कुसलेसणकहणासहणं ॥४९९॥१७३४॥ चंपासु गंदगं चिय साहुदुगुंछाह जल्लम्वउरंगे । कोसंवि जम्मनिक्खमण वेयणं साहुपडिमाए ॥ ५०० ॥
*
दीप अनुक्रम [४९३]
#मधुरायां मथुरः क्षपक आक्रोशपरीपहे तु सविशेषः । द्वितीयो राजगृहेऽर्जुनमालाकारदृष्टान्तः ॥ ४९४ ॥ कुम्भकारकटे नगरे स्कन्ध-II
कशिष्याणां यधपीलना । एवंविधे कध्यते यथा सोढं तस्य शिष्यैः ।। ४९५ ॥ तथा ध्यानज्ञानयुक्तस्य गीतार्यस समुदाने संप्रस्थितस्य ।। ततोऽलाभे तु यथा शोध निरजपीकृष्णः ॥ ४९६ ॥ कृषिपारासरढण्दो द्वितीयमलाभके उदाहरणम् । कृष्णबलभद्रकमन्यत् त्यक्ता क्षमान्वितः सिद्धः ॥४९७। मथुरायां जितशत्रुसुतोऽनगारः कालवैशिको रोगे। मौद्गल्यशैलशिखरे खादितः किल शरशृगाकेन ॥४९८| |१३०॥ श्रावस्त्यां जितशत्रुवनयो निष्क्रमण प्रतिमा तृणपर्छ । प्रापिते वीर्ये विकिशन कुशलेषणं कर्षणं सहनम् ॥ ४९९ ॥ चम्पायां नन्दकः
JINEstandinindian
~83~