SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [४८६]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||४८६|| तहाए । निच्छिण्णेसुऽणज्जत विटियविस्सारणं कासि ॥ ४८६ ॥ १७२१ ॥ मुणिचवेण विदिण्णस्स रायगिहि है। परीसहो महाघोरो । जत्तो हरिवंसविहसणस्स वुच्छ जिणिदस्स ॥ ४८७ ॥ १७२२ ॥ रायगिहनिग्गया खलु पहिमापडिवनगा मुणी घउरो । सीयविहूय कमेणं पहरे पहरे गया सिद्धिं ॥ ४८८ ।। १७२३ ॥ उसिणे18 तगररहन्नग चंपा मसएसु सुमणभद्दरिसी। खमसमण अजरक्खिय अचेल्लय पत्ते अ उजेणी ॥ ४८९॥ 1॥ १७२४ ॥ अरईय जाइस्करो (मूओ) भवो अ दुलहयोहीओ। कोसंबीए कहिओ इत्थीए थूलभद्दरिसी ॥ ४९० ॥ १७२५ ॥ कुल्लइरम्मि य दत्तो चरियाइ परीसहे समक्खाओ । सिट्ठिसुयतिगिच्छणणं अंगुलदीवो य वासम्मि ॥ ४९१ ॥ १७२६ ।। गयपुर कुरुदत्तसुओ निसीहिया अडविदेस पडिमाए । गाविकुविएण दहो। गयसुकुमालो जहा भगवं ॥४९२॥ १७२७।। तो(दो) अणगारा धिल्लाइयाइ कोसंवि सोमदत्ताई। पाओवगया ज्ञायमानं विण्टिकाविस्मरणमकार्षीत् ॥ १८६ ॥ राजगृहे(मन्दिरे)(तत्र) महाघोरः परीवहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेसान्द्रस्य यत्र वसनं ।। ४८७ ॥ राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे २ सिद्धि गताः ॥४८८।। उष्णेतगरायामईनकचम्पायों मशकेषु सुमनोभद्र प्राषिः । अमाश्रमणा आर्यरक्षिता अचेलकत्वे उमायिन्याम् ॥ ४८९॥ अरतौ च जातिसूकरो। मूको भव्यश्च दुर्लभो बोधिः । कौशाम्या कथितः खियो स्थूलभद्र ऋषिः ॥ ४९० ।। कुल्लकिरे व दत्तश्चर्यायाः परीपहे समाख्यातः । प्तिसुतचिकित्सनमङ्गलदीपश्च वर्षणे ॥ ४९१ ॥ गजपुरे कुरुदत्तसतो नैवेधिक्यामटवीदेशे प्रतिमया । गोहेरकेण दग्धो गजमुकुमालोद यथा भगवान् ॥ ४९२ ॥ द्वौ भनगारौ धिग्जातीयौ कौशाम्न्यां सोमदत्तादी । पादपोपगतौ नदीनैषेधिक्या सागरे क्षिप्तौ ॥ ४९३ ॥ दीप अनुक्रम [४८७] Jantuatimomindian ForPHsinIsPmURON ~82~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy