________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------ मूलं [४७९]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
वनस्वा
प्रत सूत्रांक ॥४७९||
पइण्णय-13जह सोऽवि सप्पएसी वोसनिसिहचासवेहो उ । वंसीपसेहिं विनिग्गएहि भागासमुक्खित्तो॥ ४७९॥1 दसए १० ॥ १७१४ ॥ जह सा वत्सीसघडा वोसट्ठनिसट्टचसदहागा । धीरा बाए ख दीपएण विगलिम्मि ओलइया म्याधनु
॥ ४८०॥ १७१५ ।। जंण करकरण व सत्धेहि व सावरहि विविहहिं । देहे विद्धस्सते इसिपि अकप्पणा- स्मृतिः माही (झ)मणा ॥ ४८१ ॥ १७१५ ॥ पहिणीययाइ केसिं चम्मसे खीलएहिं निहणिता। महुघयमक्खियह पि-12
वीलियाणं तु दिजाहि ॥ ४८२ ॥ १७१७ ॥ जेण विरागो जाया संत सदायरेण करणिकं । सुबाहु ससंवेगो ॥१२९॥
इत्थ इलापुत्तदिलुतो ॥ ४८३ ॥ १७१८ ॥ समुइण्णेसु य सुविहिय! घोरेसु परीसस सहणेणं । सो अत्यो । सरणिनो जोऽधीओ उत्सरज्झयणे ॥ ४८४ ॥१७१९ ।। उल्लेणि स्थिमित्तो सत्पसमग्गो वणम्मि कट्टेणं । |पायहरो संवरण चिल्लगभिक्खा वण सुरेसुं ॥ ४८५ ॥ १७२० ॥ तस्थेव य धणमिसो घेल्लगमरणं नईइ8 यथा सोऽपि सप्रदेशी व्युत्सृष्टनिसृष्टत्यक्तदेहस्तु । वंशीपत्रैर्विनिर्गतैराकाश उत्क्षिप्तः ॥ ४७९ ॥ यथा सा द्वात्रिंशवटा म्युत्सएनिसृष्टस्यतदेहा । धीरा सवातेन प्रदीपनकेन विकाले विलीना ॥ ४८० ।। यत्रेण ककचेन वा शौर्वा श्वापदेविविधः । देहे विश्वस्यमाने ईषदपि असरकल्पनाक्षपणा (अनारूढासन्मनःकल्पना) ॥ ४८१ ॥ (केचित् ) प्रत्यनीकतया केषाधिधर्माशे बलकाभिहत्य । मधुघृतम्रक्षित पिपीलिकाभ्यो दद्यात् (अदुः)॥ ४८२ ॥ येन विरागो जायते तत्तत्सर्वादरेण करणीयम् । श्रूयते ससंवेगोऽत्रेलापुत्रो दृष्टान्तः ॥ ४८३ ॥ समुदीर्णेषु च सुविहित ! घोरेषु परीपहेषु सहनाय । सोऽर्थः स्मरणीयो योऽधीत उत्तराभ्ययनेषु ।।४८४।। उज्जयिन्या हस्तिमित्रः सार्यसमग्रो ॥१२९॥ बने काठे(कण्टके)न हतपादः प्रत्याख्यानं क्षुल्लकभिक्षा बने सुरेण ॥ ४८५ ॥ तत्रैव च धनमित्रः क्षुल्लकमरणं नद्यां तृष्णया निस्तीर्णेष्व-16
दीप अनुक्रम [४८०]
C4X4
~81~