________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [४७१]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४७१||
तेण रहावत्तगिरी अज्जवि सो विस्सुओ लोए॥ ४७१ ॥१७०६॥ भगवंपि वइरसामी विदयगिरिदेवयाइ कयसपूओ। संपूहओन्त्य मरणे कुंजरभरिएण सकेणं ।। ४७२ ।। १७०७ ।। पूझ्यसुविहियदेहो पयाहिणं कुंजरेण
तं सेलं । कासीय सुरवरिंदो तम्हा सो कुंजरावत्तो ॥ ४७३ ॥ १७०८ ॥ तत्तो य जोगसंगह उवहाणक्खापाणयम्मि कोसंबी। रोहगमवंतिसेणो रुज्झइ मणिप्पभो भासो (म्भासं)॥४७४ ॥ १७०९ ॥ धम्मगसुसीलिजुयलं धम्मजसे तत्व रणदेसम्मि । भत्तं पञ्चक्खाइय सेलम्मि उ बच्छगातीरे ॥ ४७५ ॥ १७१० ॥ निम्म-IN
मनिरहंकारो एगागी सेलकंदरसिलाए । कासीय उत्तमढे सोभावो सबसाहणं ॥ ४७६ ॥ १७११ । उहम्मि सिलावद्दे जह तं अरहण्णएण सुकुमालं । विग्धारियं सरीरं अणुचिंतिजा तमुच्छाहं ।। ४७७॥१७१२ ।। गुब्बर |
पाओवगओ सुबुद्धिणा णिग्घिणेण चाणको। दहो न य संचलिओ साहघिई चितणिजा उ ॥४७८॥१७१३॥ सारपूजामका' रथैलोकपालाः । तेन रथावर्तगिरिरद्यापि स विश्रुतो लोफे ॥ ४७१॥ भगवानपि वनस्वामी द्वितीयगिरिदेवतया कृतपूजः ।
संपूजितोऽत्र मरणे बुञ्जरसहितेन (रथेन) शकेण ॥४७२|| पूजितसुविहितदेहः प्रदक्षिणां कुञ्जरेण तस्य शैलस्य । अकार्षीत्सुरवरेन्द्रस्तस्मारस कुमरावतः ।।४७३।। ततश्च योगसङ्घहे उपधानाख्याने कोशाम्बीम् । रोधेनावन्तीसेनो रुणद्धि मणिप्रभोऽभ्यासम् (आगतः) ॥४७४॥ धर्माचार्यसुशीलयुगलं धर्मयशास्तत्रारण्यदेशे। भक्तं प्रत्याख्याय शैले तु वत्सकातीरे स्थितः)।४७५।। निर्ममनिरहवार एकाकी शैलकन्दराशिलायाम् । अकार्षीदुत्तमार्थ स भावः सर्वसाधूनाम् ॥ ४७६ ॥ उष्णे शिलापट्टे यथाऽहन्नकेन सुकुमालं तत् । दावितं शरीरं वमुत्साह-| मनुचिन्तयेत् ।। ४७७ ।। करीपे पादपोपगतः सुबुद्धिना निपूणेन चाणाक्यः । दन्धो न च संचलितः सैव धृतिचिन्तनीया ॥ ४७८ ।।
दीप अनुक्रम [४७१]
9444
FiPARIKPATRURON
~80