SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [४६४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया पाइण्णयदसए १० मरणसमाही प्रत सूत्रांक ||४६४|| ॥१२८॥ गया उ निखया संघ । एवं घिसंपन्ना अण्णवि दुहाओं मुचंति ॥ ४६४ ॥ १६९९ ॥ दंडोवि य अणगारो पाण्डवारा आयावणभूमिसंठिओ वीरो । सहिऊण वाणघापं सम्मं परिनिषुओभगवं ॥४६५ ।। १७०० ॥ सेलम्मिनस्मतिः चित्तकदे सकोसलो सुट्टिओ उ पडिमाए। नियजणणीए खाओ बग्घीभावं उपगपाए ॥ ४६६ ॥१७०१॥ परि(णिय )मापगओ अ मुणी लंबेसु ठिओ बहसु ठाणेसुं। तहवि य अकस्लुसमावो साहुखमा सवसाहणं ॥ ४६७ ॥ १७०२ ॥ पंचसयापरिवुडया वइररिसी पथए रहायसे । मुसूण खुर्ग किर असं गिरि-1 मस्सिओ सुजसो ॥ ४६८ ॥ १७०३ ॥ तत्व य सो उबलतले एगागी धीरनिच्छयमईओ। बोसिरिऊण सरीरं उहम्मि ठिओ वियप्पाणो॥ ४६९ ॥१७०४ ॥ ता सो आसमालो विणयरकिरणग्गितावियसरीरो । हविपिंटुप बिलीणो उवषण्णो देवलोयम्मि ॥४७०||१७०५॥ तस्स य सरीरपूर्य कासीय रहेहि लोगपाला उ ।। ऽपि दुःखान्मुच्यन्ते ॥४६४ ॥ दण्डोऽपि चानगारः आतापनभूमिसंस्थितो वीरः । सोढा वाणघातं सम्यक् परिनिभृतो भगवान ॥४६५॥ शैले चित्रकूटे मुकोशल: सुस्थितस्तु प्रतिमया । निजजनन्या खादितो व्याघ्रीभावमुपगतया ॥ ४६६ ।। अतिमागता मुनिद्रदूरेषु स्थितो| बहुषु स्थानेषु । तथाऽपि चाकलुषभावः सैव क्षमा सर्वसाधूनाम् ।। ४६७ ।। पञ्चशतपरिवृतो वर्षिः पर्वते रथावते । मुक्त्वा क्षुल्लकं | [किल अन्यं गिरिमाभितः सुयशाः ।। ४६८ ॥ तत्र च स उपलतले एकाकी धीरनिश्चयमतिकः । व्युत्सृज्य शरीरमुष्णे स्थितो विदात्मा| |१२८॥ ॥४६९ ॥ ततः सोऽतिसुकुमालो दिनकरकिरणामितापितशरीरः । हविःपिण्ड इव विलीन उत्पन्नो देवलोके ॥ ४७० ।। तस्य च शरी-121 दीप अनुक्रम [४६५] ~79~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy