________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [४५७]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४५७||
सारा ॥ ४५७ ॥ १६९२ ॥ से कण्हमरणदूसहदुक्खसमुप्पन्नतिसंवेगा । सुट्टियधेरसगासे निक्खंता खाय
कित्तीया ॥ ४५८ ॥ १६९३ ।। जिट्ठो चउवसपुती चउरो इकारसंगवी आसी। विहरिय गुरुस्सगासे जसपडसहभरतजियलोया ॥ ४५९ ॥ १६९४ ॥ ते विहरिऊण विहिणा नवरि मुरव कमेण संपत्ता । सो जिणनि
वाणं भत्तपरिनं करेसीय ।। ४६० ॥ १६९५ घोराभिग्गहधारी भीमो कुंतग्गगहियभिक्खाओ । सत्तुंजयसेलसिहरे पाओवगओ गयभवोघो ॥ ४६१ ॥ १६९६ ॥ पुषविराहियवंतरउवसग्गसहस्समारुयनगिंदो । अचिकंपो आसि मुणी भाई इकपासम्मि ॥ ४६२ ॥ १६९७ ॥ दो मासे संपुण्णे सम्म धिहपणियबद्धकच्छाओ। ताव उवसग्गिओ सो जाव उ परिनिचुओ भगवं ।। ४६३ ॥ १६९८ ॥ सेसावि पंडपुत्ता पाओव
दीप अनुक्रम [४५८]
इह मरतक्षेत्रेऽशेषरिपुदमनाः । पाण्जुनराधिपतनुजा जाता जयलक्ष्मीभारः ॥ ४५७ ॥ ते कृष्णमरणदुःसहदुःखसमुत्पन्नतीप्रसंवेगाः। सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ॥ ४५८ ॥ ज्येष्ठश्चतुर्दशपूर्वी चतस्र एकादशाङ्गाविद आसन् । व्यहार्पः
गुरुसकाशे यश पटहध्रियमाणजीवलोकाः ॥ ४५९ ॥ ते विद्वत्य विधिना नवरं सौराष्ट्र क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाणे भक्तपरिक्षा-12 Mमकापुंध ॥ ४६० ॥ घोराभिमहधारी मीमः कुन्तापगृहीतमिक्षाकः । शवजयशैलशिखरे पादपोपगतो गतभवीधः ॥ ४६१ ।। पूर्वविरा
व्यन्तरोपसर्गसहनमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्धातृणामेकपाः ॥ ४६२ ॥ द्वौ मासौ संपूर्णौ सम्यग्धृतिबाढवद्धकक्षाकः। वातावदुपसर्गितः स यावत्तु परिनिर्वृतो भगवाम् ॥ ४६३ ॥ शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्ये-181
~78~