________________
आगम (३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [४५०]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४५०||
पाहण्णय- मई करेसीह । ४५० ॥१६८५१ सुमरियताक्यधम्म जिणमहिनाणेसु जाणिवतोहग्गा । जसहरमुणिणो ४ घन्यशालिदसए १० पासे निक्वंता तिवसंधेगा॥ ४५१ ॥१६८६॥ सुमिहिपजिगणपणीमयपरिपुडा सीलसुरहिगंपडा(हा)। विह- भद्राधनुमरणस-5
रिय गुरुस्सगासे जिणवरवसुपुजतिस्पंमि ॥ ४५२ ॥ १५८७ ॥ कणगावलिमुत्तावलिरयणावलिसीहकीलिय- स्मृतिः
कलंता । काही य ससंवेगा आयंबिलवहुमाणं च ॥ ४५३ ॥ १५८८ आसरिया यमणोहरसिहरंतरसं॥१२७॥ चरंतपुक्खरयं । आइकरचलणपंकयसिरसेषियमाल हिमवंतं ॥ ४२४॥ १६८९॥ रमणिबहरैयतरुवरपरहु-6
असिहिभमरमहपरिविलोले । अमरगिरिविसयमणहरजिणवयणमुकाणणुरेसे ॥ ४५५ ॥ १६९० ॥ संमि| |सिलायल पुहवी पंचवि देहटिईसु मुणियथा । कालगयां उवषण्णा पंचधि अपराजियविमाणे ॥ ४५६ ॥ है॥१६९१ ॥ ताओ चहऊण इहं भारहवासे असेसरिउदमणा । पंडुनराहिवतणया जाया जयलच्छिम-16
दीप
अनुक्रम [४५१]
सुगृहीतश्रावकधर्मा जिनमहिमतु जनितसौभाग्याः। यशोधरमुनेः पार्थे निष्कान्तास्तीनसंवेगाः ॥ ४५१॥ सुगृहीतजिनषचनामृतपरिपुष्टाः। | शीलसुरभिगन्धाढ्याः । विहताः गुरुसकाशे जिनवरवामुपूज्यतीर्थे । ४५२ ॥ कनकावलीमुक्तावलीरावलीसिंहनिष्क्रीडितानि फल-15 वन्तः । अकार्पश्च ससंवेगा आचाम्लवर्द्धमानं च ॥ ४५३ ॥ आश्रिताध मनोहरशिखरान्तरसञ्चरत्पुष्करकम् । आदिकरचरणपङ्कजसेवित-IN शिरोमालं हिमवन्तम् ॥ ४५४॥ रमणीयदहतरुवरपरभृतशिखिभ्रमरमधुकरीविलोले। अमरगिरिविशदमनोहरजिनवच (भव)नसुकाननोरेशे[४॥१२७ ।। ॥४५५ ।। तस्मिन् शिलातले पञ्चापि पार्थिवदेहस्थितिषु ज्ञातार्थाः। कालगताः पाप्युत्पन्ना अपराजितविमाने ॥ ४५६ ॥ तस्मात्रयुत्वा ।
JanEluridianimmitiatil
~77~