SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------ मूलं [४४३]------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||४४३|| मुक्कमहाझाणसंसियमणेहिं । न कओ मणप्पओसो पीलिज्जतेसु जंतंमि ॥ ४४३ ॥ १६७८ ॥ तह धन्नसा-15 लिभद्दा अणगारा दोवि तवमहितीया । वेभारगिरिसमीवे नालंदाए समीच मि ॥ ४४४ ॥ १६७९ ॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अणूणगं ते वोसट्ठनिसहसवंगा ॥ ४४५ ॥ १६८०॥ सीयायवझडियंगा लग्गुद्धियमंसाहारुणि विणवा । दोवि अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४६ ॥ १६८१॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अवि अढिनिवेसं पंकिब सनामगा हत्थी ॥ ४४७ ॥१६८२॥ जह ते समंसचम्मे दुबलविलग्गेवि णो सयं चलिया । तह अहियासेयर गमणे धेवंपिमं दुक्खं ।। ४४८ ॥ 51॥१६८३ ॥ अयलग्गाम कुटुंबिय सरदयसयदेवसमणयसुभदा । सबे उ गया खमगं गिरिगुहनिलय-181 नियच्छीय ।। ४४९ ॥ १६८४ ॥ ते तं तबोकिलंतं वीसामेऊण विणयपुवागं । उवलद्धपुषणपावा फासुपसु. यश्रेण पीड्यमानैः ॥ ४४३ ॥ तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहद्धिको । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ ४४४ ॥ शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तौ निःसहव्युत्सृष्टसर्वाङ्गी ॥४४५|| शीतातपक्षपितानौ लमोद्धृत(भग्नास्थि) मांसनायुको विनष्टौ । द्वावपि अनुत्तरवासिनी महर्षी माद्धिसंपन्नौ जातौ ॥४४६।। आश्चर्य च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि हैपले इवास्थिनिवेशं स्वनामको हस्तिनी (विद्यते) ॥ ४४५ ॥ यथा तो समांसचर्मणि दुर्बलविलोऽपि देहे न स्वयं चलितौ तथाऽध्या सितव्यं गमने स्तोकमपीदं दुःखम् ।। ४४८ ॥ अचलगामे कौटुम्बिकाः सुरतिकशतकदेवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरिगुहानिलये ऽद्राक्षिषुः ।। ४४९ ॥ ते तं तपःवाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमकापुरिह ॥ ४५० ॥ ARCCC दीप अनुक्रम [४४४] % % च.स.२२ JIVElestinwomaineIALI ~76~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy