________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------- मूलं [४३६]------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४३६||
पइण्णय- पायवगमणं निवपणो ॥४३६ ॥ १६७१॥ बोसवनिसटुंगो तहिं सो मुटुंकिपाइ खाओ उ । मंदरगिरिनि-चिलातिदसए १०४ कप तं दुकरकारयं वंदे ॥३७॥१६७२ ॥ मरणंमि जस्स मुकं सुकुसुमगंधोदयं च देवहिं। अबवि गंधवई पुत्रादि
तसा तं च कुडंगीसरहाणं ॥४८॥ १६७३ ॥ जह तेण तस्थ मुणिणा सम्म सुमणेण इंगिणी तिण्णा । तह दृष्टान्ता माही तूरह उत्तम8 तं च मणे सनिवेसेह ॥ ४३९ ॥ १६७४ ॥ जो निच्छएण गिण्हइ देहचाएवि न अद्वियं कुणइ ।
|सो साहेद सकलं जह चंदवसिओ राया ॥४४०॥ १६७५ ॥ दीवाभिग्गहधारी दूसहघणविणयनिश्चल-| ॥१२६॥
नगिंदो । जह सो तिण्णपइण्णो तह तरह तुम पइमि ॥ ४४१ ॥१६७६ ॥ जह दमदंतमहसी पंडयकोरव |मुणी धुयगरहिओ। आसि समो दुण्हपि हु एवं समा होह सवत्थ ॥ ४४२ ॥ १६७७ ॥ जह खंदगसीसेहि
दीप
अनुक्रम [४३७]
सर्वदिव्य आहारः । बहिर्वशकुडङ्गे पादपोपगमनेनोपविष्टः ॥४३६॥ निःसह न्युत्सृष्टानस्तत्र सः शृगाल्या खादितस्तु । मन्दरगिरि निष्कम्प
दुष्करफारकं बन्दे ॥ ४३७ ॥ मरणे यस्य मुक्तं सुकुसुमगन्धोदकं च देवैः । अद्यापि गन्धवती सा (भूमिः) तच कुडोश्वरस्थानम|2 ॥ ४३८ ॥ यथा तेन तत्र मुनिना सम्यक् सुमनसा इझिनी तीर्णा । तथा त्वरस्व उत्तमार्थे वश मनसि संनिवेशय ॥ ४३९ ।। यो निश्च-12
येन गृह्णाति देहत्यागेऽपि नास्थिति करोति । स साधयति खकार्य यथा चन्द्रावतंसको राजा ॥ ४४० ॥ दीपाभिप्रहधारी दुःसह (पाप)घकानविनयननिश्चलनगेन्द्रः । यथा स तीर्णप्रतिशस्तथा त्वरख त्वं प्रतिज्ञायाम् ॥४४१॥ यथा यमदन्तमहर्षिः कौरवपाण्डवाभ्यां गर्हितगुतो
मुनिः । आसीहयोरपि समः एवं समो भव सर्वत्र ॥ ४४२ ॥ यथा स्कन्दकशिष्यैः शुक्लमहाध्यानसंसृतमनस्कैः । न कृतो मनःप्रपो|
॥१२६॥
RRC
~75