________________
आगम
(33)
प्रत
सूत्रांक
||४२९||
दीप
अनुक्रम [ ४३० ]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [४२९]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [३३] प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
Jan Education emai
चालणिव कओ । तणुओवि मणपओसो न य जाओ तस्स तावरिं ॥ ४२९ ।। १६६४ ॥ धीरो चिलाहपुत्तो मूगलियाहिं चालिणिव कओ । न य धम्माओ चलिओ तं दुक्करकारयं वंदे ।। ४३० ।। १६६५ || गयसुकुमा लमहेसी जह दहो पिइवणंसि ससुरेणं । न य धम्माओ चलिओ तं दुकरकारयं वंदे || ४३१ || १६६६ || जह तेण सो हुयासो सम्मं अगदसहो सहिओ । तह सहियो सुविहिय । उवसग्गो देहदुक्खं च ॥ ४३२ ॥ ।। १६६७ | कमलामेलाहरणे सागरचंदो सुईहिं नभसेणं । आगंतॄण सुरता संपइ संपाइणो वारे ॥ ४३३ ॥ ।। १६६८ ॥ जा तस्स खमा तइया जो भावो जा य दुकरा पडिमा । तं अणगार! गुणागर तुमपि हिपएण | चिंतेहि ॥ ४३४ ॥ १६६९ ॥ सोऊण निसासमए नलिणिविमाणस्स वण्णणं धीरो । संभरिषदेवलोओ उज्जेणि अवंतिसुकुमालो || ४३५ || १६७० ॥ घितूण समणदिक्वं नियमुज्झियसवदिवआहारो। बाहिं वंसकुडंगे
धीरचिलातीपुत्रः पिपीलिकाभिवादनीव कृतः । न च धर्माच्चलितस्तं दुष्करकारकं वन्दे || ४३० || गजमुकुमालमहर्षिर्यथा दग्धः पितृवने वशुरेण न च धर्मावलितस्तं दुष्करकारकं वन्दे ||४३१॥ यथा तेन स हुताशनः सम्यगतिरेकदुःसहः सोढः । तथा सोडन्यः सुविहित ! उपसगों देहदुःखं च ॥ ४३२ ॥ | कमलामैलोदाहरणे सागरचन्द्रः सूचिभिः (गृतः ) नभः सेनम् । आगत्य सुरत्वात् तत्कालं संपातिनो वारयति ॥ ४३३ ॥ या तस्य क्षमा तदा यो भावो या च दुष्करा प्रतिमा । तद् अनगार! गुणाकर! त्वमपि हृदयेन चिन्तय ॥ ४३४ ॥ मुखा निशासमये नलिनीगुल्मविमानस्य वर्णनं धीरः । संस्मृतदेवलोक उज्जयिन्यामवन्तीसुकुमालः ॥ ४३५ ॥ गृहीया पणदीक्षां नियमोज्झित
For P&P Us Only
~74~
wwwjaitoorya