________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------- मूलं [४२३]-------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पइण्णय-1 दसए १० मरणस- माही
प्रत
सूत्रांक ||४२३||
॥४२२ ॥१६५७ ॥ कंचणपुरम्मि सिट्ठी जिणधम्मो नाम सावओ आसी । तस्स इमं चरियपयं त एवं जिनधर्माकित्तिम मुणिस्स ॥ ४२३ ॥ १६५८ ॥ जह तेण वितथमुणिणा उपसग्गा परमदूसहा सहिया। तह उवसग्गा|| | दिदृष्टासुविहिय । सहियषा उत्समट्ठमि ॥ ४२४ ॥ १६५९ ।। निष्फेडियाणि दुपिणधि सीसावेक्षण जस्स अच्छीणि ।। न घ संजमाउ चलिओ मेअजो मंदरगिरिव ॥ ४२५ ॥ १६६० ॥ जो कुंचगावराहे पाणिदया कुंचगंपि नाइ-t क्खे । जीवियमणुपेहतं मेयवरिसिं नमसामि ॥ ४२६ ॥ १६६१ ॥ जो तिहिं पाहिं धम्मं समगओ संजमं| समारूढो । उवसमविवेगसंवर चिलाइपुसं नमसामि ॥ ४२७ ।। १६६२॥ सोएहि अइगयाओ लोहियगंधेण जस्स कीडीओ खाति उत्तमंग तं दुकरकारयं वंदे ॥ ४२८ ॥ १६६३ ॥ देहो पिपीलियाहिं चिलाइपुत्तस्स
॥१२५॥
--
दीप अनुक्रम [४२४]
पतितश्च द्विमास्यन्ते जिनेन्द्रेभ्यो नमोऽस्त्वित्युक्त्वा ।। ४२२ ॥ कानपुरे श्रेष्ठी जिनधर्मो नाम श्रावक आसीत् । तस्यैतश्चरिनपदं तन एतत्कृत्रिममुनेः ॥ ४२३ ॥ यथा तेन वितधमुनिना उपसर्गाः परमदुष्कराः सोढाः। सथोपसर्गाः सुविहित ! सोढव्या उत्तमार्थे ॥४२॥ निष्काशिते द्वे अपि शिरसावेष्टेन यस्याक्षिणी। न च संयमाचलितो मेतार्यों मन्दरगिरिवि ॥ ४२५ ॥ यः क्रौटाकापराधे प्राणि दयावाः । क्रौनकमपि नारव्यत् । तं संयमजीवितमनुप्रेक्षमाणं मेतार्षि नमस्यामि ॥ ४२६ ।। यत्रिभिः पदैर्धर्म समधिगतः संयमं च समारूढः ।
उपशमविवेकसंबरैस्तं चिलातीपुत्रं नमस्यामि ॥ ४२७ ॥ ओतोभिरभिगता रुधिरगन्धेन यस्य कीटिकाः । खादन्त्युत्तमाङ्गं तं दुष्करकानारकं वन्दे ।। ४२८ ॥ देहः पिपीलिकाभिचिलातीपुत्रस्व चालनीव कृतः । तनुकोऽपि मनःप्रद्वेपो न च जातस्तस्य तासामुपरि ।। ४२९ ।।
~73~