SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [४१५]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ॥४१५|| थिरपइन्नो सवाहारं महतणू य ॥ ४१५ ॥ १६५० ॥ तिविहोवसग्ग सहिउँ पडिमं सो अद्धमासियं धीरो।। ठाइ य पुवाभिमुहो उत्तमधिइसत्तसंजुत्तो ॥ ४१६ ॥ १६५१ ॥ सा य पगतंतलोहियमेयवसामंसलपरी(लंघ रा)पट्टी । खजइ खगेहिं दूसहनिसहचंचुप्पहारहिं ॥ ४१७ ॥ १६५२ ॥ मसएहि मच्छियाहि य कीडीहिवि तमससंपलगाहिं । खजंतोवि न कंपद कम्मविवागं गणेमाणो ॥ ४१८ ॥ १६५३ ॥ रत्तिं च पयइविहसिय सियालियाहिं निरणुकंपाहिं । उपसग्गिजद धीरो नाणाविहरूवधाराहिं ॥ ४१९ ॥ १६५४ ॥ चिंतेइ य खर-2 करवयअसिपंजरखग्गमुग्गरपहाओ। इणमो नहु कट्टयरं दुक्खं निरयग्गिदुक्खाओ ॥ ४२० ।। १६५५ ॥ सावं च गओ पक्खो वीओ पक्खो य दाहिणदिसाए। अवरेणवि पक्खोवि य समार्फतो महेसिस्स ॥४२१ ॥१६५६ ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिणिदाणं ४ारशिखरे शिलातले निर्मले महाभागः । ग्युत्सृजति स्थिरप्रतिज्ञः सर्वाहारं महातनुं च ॥ ४१५ ॥ त्रिविधोपसर्गान सहित्वा प्रतिमा सोऽर्द्धमासिकी धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्त्वसंयुक्तः ॥ ४१६ ॥ सा च प्रगलवुधिरमेदवशामांसव्याप्ता पृष्ठिः। खाद्यते खगैः निसृष्टदुःसहच महारैः ॥ ४१७ ॥ मशकैर्मक्षिकामिश्च कीटिकाभिरपि मांससंप्रलमामिः । खाद्यमानोऽपि न कम्पते कर्म-| विपाकं गणयन् ॥ ४१८ ॥ रात्रौ च प्रकृति विहसितशृगालिकाभिर्निरनुकम्पाभिः । उपसर्यते धीरो नानाविधरूपधारिणीमिः ।। ४१९ ॥ चिन्तयति च खरककचासिपञ्जरखड्गमुद्रप्रहारात् । इदं नैव कष्टकर दुःखं नरकानिदुःखाच ॥ ४२० ॥ एवं च गतः पक्षो द्वितीयः | पक्षध दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिकान्तो महर्षेः ॥४२१।। तयोत्तरस्यां पक्षं भगवान् अविकम्पमानसः सहते ।। दीप अनुक्रम [४१६] % 6- 1- Janthanksini animation ~72~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy