SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [४०८]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया सूत्रांक ||४०८|| पइण्णय- लासु य वेयणासुइनासु । सम्म अहियासंतो इणमो हियएण चिंतिजा ॥ ४०८ ॥१६४३ ॥ यहपलियसा- Iगत्यन्तरदसए १० गराई सहाणि मे नरयतिरियजाईमुं। किं पुण सुहावसाणं इणमो सारं नरदुहंति? ॥ ४०९ ॥ १६४४॥ दुःखस्मामरणस- [सोलस रोगायका सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ सामपणधरं उवगएणं ॥ ४१०॥ रणा माही ॥१६४५ ॥ तह उत्तमढकाले देहे निरवक्खयं उवगएणं । तिलच्छित्तलावगा इव आर्यका विसहियवाओ* ॥ ११ ॥ १६४६ ।। पारियवायगभत्तो राया पट्टीई सेट्ठिणो मूढो । अचुण्हं परमन्नं दासी य सुकोवियम१२४॥ गुस्सा ॥ ४१२ ।। १६४७ ॥ सा य सलिलल्ललोहियमंसवसापेसिधिग्गलं पित्तुं । उप्पड्या पट्ठीओ पाई। जह रक्खसबहुध ॥ ४१३ ॥ १६४८ ॥ तेण य निवेएणं निग्गंतूणं तु सुविहियसगासे। आरुहियचरित्तभरो सीहोरसियं समारूढो ॥ ४१४ ।। १६४९ ॥ तम्मि य महिहरसिहरे सिलायले निम्मले महाभागो। वोसिरह दीप अनुक्रम [४०९] चिन्तयेत् ॥ ४०८॥ बहुपल्योपमसागरोपमाणि यावत् दुःखानि मया नरकतिर्यगजाति सोदानि किं पुनः सुखावसानमिदं सारं नरदुःख-11 मिति ॥ ४०९॥ षोडश रोगातकाः पोढा यथा चक्रिणा चतुर्थेन । वर्षसहस्राणि सप्त तु श्रामण्यधरत्वमुपगतेन ।। ४१० ॥ तथोत्तमा-] प्रियंकाले देहे निरपेक्षतामुपगतेन । तिलक्षेत्रलाबका इव आतङ्का विसोढव्याः ॥ ४११ ॥ परिबाड्भको राजा पृष्ठौ श्रेटिनो मूढः ।। * अत्युष्णं परमात्रमदात् सुकोपितमनुष्यात् ।। ४१२ ॥ सा च पात्री सलिलारुधिरमांसवसापेशीथिमगलं गृहीत्वा पृष्ठेरुत्पतिता यथा ॥१४॥ राक्षसवधूः ॥ ४१३ ।। तेन च निवेदन निर्गत्य तु सुविहितसकाशे। आरूढचारित्रभरः सिंहोरस्य समारूढः ॥ ४१४ ॥ तस्मिंश्च महीधर-181 445544 Janthindinimimdisix. अथ मरणसमाधि-आराधकानां वर्णयते ~71~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy