________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६१७]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||६१७||
मतोसहीहि विणा ।। ६१७ ॥ १८५२ ॥ आसवदारेहि सया हिंसाईएहि कम्ममासवइ । जहनावाइ विणासो छिदेहि जलं उयहिमज्झे ।। ३१८॥१८५३ ॥८। कम्मासवदाराई निरंभियबाई इंदियाई च । इंतहा य फसाया | तिविहंतिविहेण मुक्खत्धं ॥ ६१९ ॥ १८५४॥ निग्गहिय कसाएहिं आसवा मूलओ हया हुंति । अहियाहारे| || मुके रोगा इव आउरजणस्स ॥ ६२० ॥ १८५५ ॥ नाणेण य प्राणेण पतवोयलेण य पला निमंति। इंदि
यविसयकसाया धरिया तुरगा व रज्जूहि ॥ ६२१ ॥ १८५६ ॥ हुंति गुणकारगाई सुपरहिं धणियं नियमिपाई । नियगाणि इंदियाई जइणो तुरगा इव सुदंता ।। ६२२ ॥ १८५७ ॥ मणवयणकापजोगा जे भणिया X करणसणिया तिषिण । ते जुत्तस्स गुणकरा हंति अजुत्तस्स दोसकरा ॥ २३ ॥ १८५८ ॥ जो सम्म भूयाई
दीप अनुक्रम [६१८]
न्द्रियाणि पुरुषस्य । उरगा इवोपविषाः मौषधिभिर्चिना गृहीताः ॥ ६१७ ॥ आश्रवद्वारैः सदा हिंसादिकैः कर्माश्रवति । यथा नायो। विनाशश्छिद्रैरुदधिमध्ये जलमाश्रवन्त्याः (तथाऽऽअवैर्जीवस्य) ।।६१८॥ कर्माश्रवद्वाराणि निरोद्धव्यानीन्द्रियाणि च । हन्तव्याश्च कषायात्रिविधत्रिविधेन मोक्षार्थम् ॥६१९॥ निगृहीतेषु कषायेषु आश्रवा मूलतो हवा भवन्ति । अहिताहारे मुक्त रोगा इवातुरजनस्य ।। ६२०॥ झानेन च ध्यानेन प तपोषलेन च बैलानिरुध्यन्ते । इन्द्रियविषयकपाया घृतास्तुरगा इव रजभिः ।। ६२१ ॥ भवन्ति गुणकारकाणि | | श्रुतरजुभिरत्यर्थ नियमितानि । निजकानीन्द्रियाणि यतेस्तुरगा इव सुदान्ताः ॥ ६२२ ॥ मनोवचनकाययोगा ये भणिताः करणसंशितात्रयस्ते । युक्तस्य गुणकरा भवन्त्ययुक्तस्य दोषकराः ॥ ६२३ ॥ यः सम्यग् भूतान् पश्यति भूतांचात्मभूतान् कर्ममसेन न लिप्यते स संवृतानवद्वारः |
fuPenisisesimur ORY
~100~