________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६२४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत
सूत्रांक ||६२४||
....... ... सया ।। ५९४ ॥ १८५९॥ ५। घण्णा सससवरनिजदसए १०हियाई सुगंति धण्णा वरंति सुणियाई । घण्णा मुरगइरागं मरंति घण्णा गया सिदिं ।। ६२५ ॥ १८६०॥ राबोधिमरणस-धिपणा कलत्तानियलेहि विषमुका सुसत्तमजुत्ता । वारीओच गयवरा घरवारीमोवि निफिडिया ॥ ६२६॥ दुर्लभमाही ॥१८६१ ॥ धण्णा (उ) करति तवं मंजमजोगेहि कम्ममढविहं । तवसलिलेणं मुणिणो धुणंति पोराणयं कम्मल भावनाः
॥६२७ ॥ १८६२ ॥माणमथथायमाहिओ सीलुटिओतवो मओ अग्गी । संसारकरणषीयं दहा वग्गी व तणरासिं ।। ६२८ ।। १८६३ ॥ १०॥ इणमो सुगइगाहो मुसिओ उक्खिओ य जिणवरेहिं । ते धन्ना जे एवं पहमणयज पयजति ॥ १२ ॥ १८६४ ॥ जाहे य पावियन इह परलोए य होह कल्लाणं । ता एवं जिणकहियट पडियजा भावओ धम्मं ।। ६३० ।। १८६५ ॥ जह जह दोमोचरमो जह जह विसएसु होइ वेरंग्गं। तह तह
-
दीप अनुक्रम [६२५]
-
-
॥ ६२४ ।। धन्याः सच्चा हिनानि शृण्वन्ति धन्याः कुर्वन्ति भूतानि धन्याः सुगतिमार्गः (यथा नथा) नियन्ते धन्या गताः सिद्धिम् ।। ६२५।। धन्याः कलत्रनिगवेभ्यो विषमुकाः मुमत्वसंयुक्ताः । वारीभ्य व गजवराः गृहवारीनो निम्फिदिताः ।। ६२६ ।। धन्यास्तु कुर्वन्ति तपः | संयमयोगः काष्टविधम (मणावि) । तपासलिलेन मुनयो धुन्वन्ति पौराणिक कर्म ।। ६२७॥ ज्ञानमयवातसहितं शीलोज्वलं तपो मतोऽग्निः । संसारकरणयीज दहति दयानिवि तृणराशिम ॥६२८।। अयं मुगतिगमनपयः सुदेशित उत्मिनश्च जिनवरैः। ते धन्या ये एनं पन्थानमनवयं |
IN ॥१३९॥ छाप्रपद्यन्ते ।। ६२५ ।। यदा च प्राप्तव्यमिह परलोके च भवति कल्याणम् । तहानं जिनकथितं प्रतिपद्यते भावतो धर्मम् ।। ६३० ॥ यथा
Jimelundinimdiated
~101~