SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [६३१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया %* सूत्रांक ||६३१|| विजाणयाहि आसन्नं से पर्य परमं ॥ ६३१॥ १८६६ ॥ ११॥ दुग्गो भवकतारे भममाणेहिं सुचिरं पणटेहिं ।। दिट्टो जिणोवदिट्टो सुग्गइमग्गो कहवि लदो ॥ ६३२ ॥ १८६७ ॥ माणुस्सदेसकुलकालजाइइंदियबलोबयाणं | च । विन्नाणं सद्धा दंसणं च दुलहं सुसाहणं ।। ६३३॥१८३८ ॥ पत्तेमुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो। द्र कुपहबहुपत्तणेण य विसयनुहाणं च लोभेणं ॥ ६४ ॥ १८६९॥ सो य पहो उबलद्धो जस्स जए बाहिरो जणो बहुओ । संपत्तिच्चिय न चिरं तम्हा न खमो पमाओ भे ॥ ६३५ ॥ १८७० ॥ जह जह ढप्पइपणो |CI सभणो वेरग्गभावणं कुणइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। ६३६ ॥ १८७१ ॥ एगअहोरत्तेगवि दढपरिणामा अणुसरं जंति। कंडरिओ पुंडरिओ अहरगईउद्दगमणेमुं ॥ ६३७ ॥ १८७२ ॥ १२॥ पारसवि | भावणाओ एवं संखेबो समत्ताओ । भावमाणो जीयो जाओ समुवेइ धेरगं ॥ ६३८॥ १८७३ ।। यथा दोपोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमय पदं परमम् ॥ ६३१ ।। भवकान्तारे भ्रायद्भिः सुचिरप्रणष्टैर्दष्टो दुर्गा जिनोपदिष्टः सुगतिमार्गः कथमपि च लब्धः ।। ६३२ ॥ मानुष्यदेशकुलकालजातीन्द्रियवलोपचयाश्च विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ ६३३ ॥ प्रामप्वषि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च | पालोभेन ॥६३४॥ स च पन्थाः उपलब्धो यस्माजगति यायो जनो बहुकः । संप्नाप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। ६३५ ।। यधा यथा दृढप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽभमानपहतमिव शीतं क्षयमुपयाति ।। ६३६ ।। एकेंनाहोरानेणापि दृढपरिणामा अनुत्तरं यान्ति । कण्डरीकः पुण्डरीकः (च) अथमगत्यूइंगमनयोः(ज्ञाते) ॥६३८॥ द्वादशापि भावना एवं संक्षेपतः समानाः ।। 4-30-3500-54-% दीप अनुक्रम [६३२] fuPenisisesimur ORY ~102
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy