________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६३१]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
%*
सूत्रांक ||६३१||
विजाणयाहि आसन्नं से पर्य परमं ॥ ६३१॥ १८६६ ॥ ११॥ दुग्गो भवकतारे भममाणेहिं सुचिरं पणटेहिं ।। दिट्टो जिणोवदिट्टो सुग्गइमग्गो कहवि लदो ॥ ६३२ ॥ १८६७ ॥ माणुस्सदेसकुलकालजाइइंदियबलोबयाणं |
च । विन्नाणं सद्धा दंसणं च दुलहं सुसाहणं ।। ६३३॥१८३८ ॥ पत्तेमुवि एएसुं मोहस्सुदएण दुल्लहो सुपहो। द्र कुपहबहुपत्तणेण य विसयनुहाणं च लोभेणं ॥ ६४ ॥ १८६९॥ सो य पहो उबलद्धो जस्स जए बाहिरो
जणो बहुओ । संपत्तिच्चिय न चिरं तम्हा न खमो पमाओ भे ॥ ६३५ ॥ १८७० ॥ जह जह ढप्पइपणो |CI सभणो वेरग्गभावणं कुणइ । तह तह असुभं आयवहयं व सीयं खयमुवेइ ।। ६३६ ॥ १८७१ ॥ एगअहोरत्तेगवि दढपरिणामा अणुसरं जंति। कंडरिओ पुंडरिओ अहरगईउद्दगमणेमुं ॥ ६३७ ॥ १८७२ ॥ १२॥ पारसवि | भावणाओ एवं संखेबो समत्ताओ । भावमाणो जीयो जाओ समुवेइ धेरगं ॥ ६३८॥ १८७३ ।। यथा दोपोपरमो यथा यथा विषयेषु भवति वैराग्यम् । तथा २ विजानीहि आसन्नमय पदं परमम् ॥ ६३१ ।। भवकान्तारे भ्रायद्भिः सुचिरप्रणष्टैर्दष्टो दुर्गा जिनोपदिष्टः सुगतिमार्गः कथमपि च लब्धः ।। ६३२ ॥ मानुष्यदेशकुलकालजातीन्द्रियवलोपचयाश्च विज्ञानं श्रद्धा सुसाधूनां दर्शनं च दुर्लभम् ॥ ६३३ ॥ प्रामप्वषि एतेषु मोहस्योदयेन दुर्लभः सुपथः । कुपथबहुत्वेन च विषयसुखानां च | पालोभेन ॥६३४॥ स च पन्थाः उपलब्धो यस्माजगति यायो जनो बहुकः । संप्नाप्तोऽपि न चिरं तस्मान्न क्षमः प्रमादो भवताम् ।। ६३५ ।।
यधा यथा दृढप्रतिज्ञः श्रमणो वैराग्यभावनां करोति तथा तथाऽभमानपहतमिव शीतं क्षयमुपयाति ।। ६३६ ।। एकेंनाहोरानेणापि दृढपरिणामा अनुत्तरं यान्ति । कण्डरीकः पुण्डरीकः (च) अथमगत्यूइंगमनयोः(ज्ञाते) ॥६३८॥ द्वादशापि भावना एवं संक्षेपतः समानाः ।।
4-30-3500-54-%
दीप
अनुक्रम [६३२]
fuPenisisesimur ORY
~102