________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
----------------- मल [६३९]------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
धर्मखा
ख्यातता
प्रत
विशेषेणा
शरणता
सूत्रांक ||६३९||
पाइण्णय- भाविज भाषणाओ पालिज वपाई रयणसरिसाई । पडिपुण्णपावखमणे आरा सिर्दिपि पावहिसि ॥४९ दसए १० Iom१८७४|| कत्थइ सुहं सुरसमं कत्था निरओवमं हवा दुक्खं । कत्था तिरियसरित्यं माणुसजाई बहुविचित्ता मरणस- ॥ ६४०॥ १८७५ ॥ ददणवि अप्पसुहं माणुस्सं गदोस (सोग) संजुक्तं । सुषि हियमुबाई कन मुणे माही मूढजणो ।। ६४१ ॥ १८७६ ॥ जह नाम पट्टणगओ संते मुल्लमि मूदभावेणं । न लहंति नरा लाई माणुसभावं
तहा पत्ता ।। ६४२ ॥१८७७।। संपत्ते पलविरिए सम्भावपरिक्खणं अजाणता । म लहंति बोहिलाभ दुग्गा ॥१४॥
मग्गं च पापंति ॥ ६४३ ॥ १८७८ ॥ अम्मापियरो भाया भजा पुसा सरीर अस्थो य। भवसागरंमि चोरे न पति ताणं च सरणं च ॥ ६४४ ॥ १८७९ ॥ नवि माया नविय पिया न पत्तदारा न चेव बंधुजणो। नविप साधणं नवि धनं दुक्खमुइन्नं उसमेति ॥ ६४५ ॥१८८०॥ जइया सयणिज्जगओ दुक्खसो सपणवंधुपरिर भावयन् जीवो याः समुपयाति वैराग्यम् ॥ ६३८ ॥ भावयेः भावनाः पालयेः प्रतानि रनसदृशानि । प्रतिपूर्णपापक्षपणानि अधि
रात्सिद्धिमपि प्राप्स्यसि ।। ६३९ ॥ कचित् सुखं सुरसमं कचिन्निरयोपमं भवति दुःखम् । कचित्तिर्यसदृशं मनुष्यजातिवहुविचित्रा Mu६४० ॥ राऽप्यल्पमुखं मानुष्यं नैकदोषसंयुक्तम् । सुष्ट्रपि हिलमुपविष्ट कार्य न जानाति मूढजनः ॥ ६४१॥ यथा नाम पत्तनगतः
सति मूल्ये मूढभावेन । न लभते नरा लाभं मनुष्यभावं तथा प्राप्ताः ॥ ६४२ ॥ संभाप्ते बळवीर्य सद्भावपरीक्षणमजानानाः । न लभन्ते
बोधिलाभं दुर्गतिमार्ग च प्राप्नुवन्ति ॥६४३॥ मातापितरौ भ्राता भार्या पुत्राः शरीरमर्यश्च । भवसागरे घोरे न भवन्ति त्रागं च शरणं X ॥६४४॥ नैव माता नैव च पिता न पुत्रदारा नैव च बन्धुजनः । नैव प धनं नैव च धान्यं दुःसमुदीर्णमुपशामयन्ति ॥६४५।। यदा शाय
+%E564GRLS
दीप अनुक्रम [६४०]
अथ पंडितमरण' दर्शयित्वा पश्चात् उपसंहार: क्रियते
~103~