________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६४६]--------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
6
-
प्रत सूत्रांक ||६४६||
-50
K
+
हीणो । उपत्तइ परियत्तइ उरगो जह अग्गिमझमि ।। ६४६ ॥ १८८१ ॥ अमुह सरीरं रोगा जम्मणसयसा-|| हणं छुहा तण्हा । उहं सीयं वाओ पहाभिघाया यऽणेगचिहा ।। ६४७ ॥ १८८२ ॥ सोगजरामरपाई परिस्समो दीणया य दारिदं । तय पियविष्पओगा अप्पियजणसंपओगा य ॥ ६४८ ॥ १८८३ ॥ एयाणि य अण्णाणि य माणुस्से बहुविहाणि दुक्खाणि । पञ्चक्खं पिक्खंतो को न मरह तं विचिंतंतो? ॥६४९॥१८८४॥ लणवि माणुस्सं सुदुल्लहं केइ कम्मदोसेणं । सायासुहमणुरता मरणसमुद्देऽवगाहिति ॥ ६५० ॥ १८८५ ॥ | तेण च इहलोगसुहं मोत्तूर्ण माणसंसियमईओ। विरतिक्खमरणभीरू लोगसुईकरणदोगुंगी ॥५१॥१८८६॥ दारिद्ददुक्खवेयणबहुविहसीउहखुप्पिवासाणं । अरईभयसोगसामियतकरदभिक्खमरणाई ॥५२॥१८८७
एएसिं तु दुहाणं जं पडिवक्खं सुहंति तं लोए। जं पुण अचंतसुहं तस्स परुक्खा सया लोपा ॥ ६५३ ॥ ॥ नीवगतो युःखाः स्वजनबन्धुपरिहीनः । वर्तते परिवर्तते उरगो यथाऽग्निमध्ये ॥ ६४६ ॥ अशुचि शरीरं रोगा जन्मशतसाधनं 12 र क्षुत्तृष्णा । उज्यं शीतं वातः पध्यभिघावाश्चानेकविधाः ॥ ६४७ ॥ शोकजरामरणानि परिश्रमो दीनता च दारिद्यम् । तथैव प्रियविप्रयोगा। के अप्रियजनसंप्रयोगाश्च ।।६४८॥ एतानि चान्यानि च मानुष्ये बहुविधानि दुःखानि प्रत्यक्षमीक्षमाणः को न म्रियते तद्विचिन्तयन् ॥६४९०
लभ्वाऽपि मानुष्यं मुदुर्लभं केचित्कर्मदोषेण । सातसुखानुरक्ता मरणसमुद्रमवगाहन्ते ।। ६५० ।। तेनैवेहलोकसुखं मुक्त्वा मानसंश्रितमपातिकः । विरतिक्षमरणभीरुलोकश्रुतिकरणजुगुप्सी ॥ ६५१ ॥ दारिद्यदुःसवेदना बहुविधशीतोष्णक्षुत्पिपासाः । अरतिभयशोक
वामितरफरदुर्भिक्षमरणानि ।। ६५२ ॥ एतेषां तु दुःखानां यः प्रतिपक्षस्तलोके सुखमिति । यत्पुनरत्यन्तमुखं तस्य परोक्षाः सदा 31
E
दीप अनुक्रम [६४७]
CARE
JanEdurifinimindian
~ 104~