________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [६५४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||६५४||
पदण्णय- १८८८ ॥ जस्स न छुहा ण तण्हा नय भीउण्हं न दुक्खमुषिटं । न य असुइय सरीरं तस्सऽसणाईसु किंमो दसए १०कनं? ॥ ६५४ ॥ १८८९॥ जह निंबदुमुप्पन्नो कीडो कडयंपि मन्नए महुरं । तह मुक्खमुहपरुक्खा संसारदुहं अपूर्वना मरणस- सुहं पिंति ॥ ६५५ ॥ १८९० ॥ जे कडयदुमुप्पन्ना कीडा बरकप्पपायवपरुक्खा । तेर्सि विसालवल्ली विसं व माही सग्गो य मुक्खो य ।। ६५६ ॥ १८९१ ॥ तह परतित्थियकीडा बिसयविसंकुरविमूढदिट्ठीया । जिणसास
णकप्पतरूबरपासक्खरसा किलिस्संति ॥ ६५७ ॥ १८९२ ॥ तम्हा सुक्यमहातरुसासयसिवफलयसुक्खसत्तेणं । मोत्तूण लोगसपणं पंडियमरणेण मरिया ॥ ६५८ ॥ १८९३ ।। जिणमयभाषिअचित्तो लोगसुईमलविरेपणं कार्ड । धम्ममि तओ झाणे सुक्के य मई निवेसेह ॥ ६५९ ॥ १८९४ ।। सुणह-जह जिणवयणामय (रस)
॥१४॥
984
दीप अनुक्रम [६५५]
लोकाः ।। ६५३ ।। यस्य न क्षुत् न तृद्द न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शारीरं नस्याशनादिभिः कि कार्यम् ? ।। ६५४ ॥ यथा निम्बद्मोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षसुखाः संसारदुःखं सुखं युवते ॥६५५॥ ये कटुकटुमोत्पन्नाः कीटाः | परोक्षवरकल्पपादपाः । तेषां विशाल(सुख)वही विषवत्स्वर्गध मोक्षश्च ।। ६५६॥ तथा परतीर्थिककीटा विषयविषाङ्करबिमूढष्टिकाः । परोअजिनशासनकरूपतरुवररमाः हिश्यन्ति ॥६५७॥ तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन(जीवेन)। मुक्त्वा लोकसां पण्डितमरणेन मर्त्तव्यम् ॥ ६५८ ॥ जिनमतभावितचित्तो लोकधुतिमलविरेचनं कृत्वा । धयें ततो ध्याने शुळे च मति निवेदायेन् ।। ६५९।।। शृणुत-यथा जिनवचनामृतरसभावितहदयेन ध्यानव्यापारः । करणीयः श्रमणेन यद् ध्यानं ये(ते) ध्यातव्यम् ॥ ६६० ॥
COCK
॥१४॥
~105