SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [६५४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||६५४|| पदण्णय- १८८८ ॥ जस्स न छुहा ण तण्हा नय भीउण्हं न दुक्खमुषिटं । न य असुइय सरीरं तस्सऽसणाईसु किंमो दसए १०कनं? ॥ ६५४ ॥ १८८९॥ जह निंबदुमुप्पन्नो कीडो कडयंपि मन्नए महुरं । तह मुक्खमुहपरुक्खा संसारदुहं अपूर्वना मरणस- सुहं पिंति ॥ ६५५ ॥ १८९० ॥ जे कडयदुमुप्पन्ना कीडा बरकप्पपायवपरुक्खा । तेर्सि विसालवल्ली विसं व माही सग्गो य मुक्खो य ।। ६५६ ॥ १८९१ ॥ तह परतित्थियकीडा बिसयविसंकुरविमूढदिट्ठीया । जिणसास णकप्पतरूबरपासक्खरसा किलिस्संति ॥ ६५७ ॥ १८९२ ॥ तम्हा सुक्यमहातरुसासयसिवफलयसुक्खसत्तेणं । मोत्तूण लोगसपणं पंडियमरणेण मरिया ॥ ६५८ ॥ १८९३ ।। जिणमयभाषिअचित्तो लोगसुईमलविरेपणं कार्ड । धम्ममि तओ झाणे सुक्के य मई निवेसेह ॥ ६५९ ॥ १८९४ ।। सुणह-जह जिणवयणामय (रस) ॥१४॥ 984 दीप अनुक्रम [६५५] लोकाः ।। ६५३ ।। यस्य न क्षुत् न तृद्द न च शीतोष्णं न दुःखमुत्कृष्टं । न चाशुचिकं शारीरं नस्याशनादिभिः कि कार्यम् ? ।। ६५४ ॥ यथा निम्बद्मोत्पन्नः कीटः कटुकमपि मन्यते मधुरम् । तथा परोक्षमोक्षसुखाः संसारदुःखं सुखं युवते ॥६५५॥ ये कटुकटुमोत्पन्नाः कीटाः | परोक्षवरकल्पपादपाः । तेषां विशाल(सुख)वही विषवत्स्वर्गध मोक्षश्च ।। ६५६॥ तथा परतीर्थिककीटा विषयविषाङ्करबिमूढष्टिकाः । परोअजिनशासनकरूपतरुवररमाः हिश्यन्ति ॥६५७॥ तस्मात्सौख्यमहातरुशाश्वतशिवफलकसौख्यसक्तेन(जीवेन)। मुक्त्वा लोकसां पण्डितमरणेन मर्त्तव्यम् ॥ ६५८ ॥ जिनमतभावितचित्तो लोकधुतिमलविरेचनं कृत्वा । धयें ततो ध्याने शुळे च मति निवेदायेन् ।। ६५९।।। शृणुत-यथा जिनवचनामृतरसभावितहदयेन ध्यानव्यापारः । करणीयः श्रमणेन यद् ध्यानं ये(ते) ध्यातव्यम् ॥ ६६० ॥ COCK ॥१४॥ ~105
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy