________________
आगम
(33)
प्रत
सूत्रांक
||६६०||
दीप
अनुक्रम
[६६१]
भाग
27
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [ ६६०] ---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
Jumatics
भावियहियण झाणवावारो। करणिजो समणेणं जं झाणं जेसु झापहं ॥ ६६० || १८९५ ॥ इति संलेहणासुयं । एयं मरणविभत्तिमैरणविसोहिं च नाम गुणरयणं । मरणसभाही तइयं संलेहसूयं चत्थं च ।। ६६१ ।। १८९६ ।। पंचम भत्तपरिण्णा छ आउरपचक्खाणं च सत्तम महपञ्चवाणं अट्टम आराहणपइष्णो ।। ६६२ ।। १८९७ ।। इमाओ अट्ट सुधाओ भावा उ गहियंमि लेस अत्थाओ । मरणविभक्ती रहयं बिय नाम मरणसमाहिं च ॥ ६६३ ।। १८९८ ।। इति सिरिमरणविभत्तीपइण्णयं संमत्तं ॥ ८ ॥ इति संलेखना श्रुतम् ॥ ॥ इति श्रीमरणविभक्तिप्रकीर्णकं समाप्तम् ॥ १० ॥
एतत् मरणविभक्तिः मरणविशोधिश्च नाम गुणरत्रम् । मरणसमाधिस्तृतीयं संलेखना श्रुतं चतुर्थ च ॥ १ ॥
पञ्चमं भक्तपरिक्षा मातुरप्रत्याख्यानं च सप्तमं महाप्रत्याख्यानं अष्टममाराधनाप्रकीर्णकम् ॥ २ ॥ एतेभ्योऽभ्यः श्रुतेभ्यो भावेनावगृद्यार्थलेशम् । मरणविभक्ती रचिता द्वितीयं नाम मरणसमाधिः ॥ ३ ॥ इति श्रीमरणसमाधिः ॥
इति श्री शरणादि मरणसमाध्यन्तं प्रकीर्णकदशकं समाप्तिमगमत् wwwwwwwwwwwimm
इति श्री आगमोदय समितिग्रन्थोद्वारे ग्रन्थांकः ४६.
aratU
मरणसमाधि-प्रकीर्णकसूत्र [१०] मूलं एवं संस्कृतछाया: परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुनः संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D., श्रुतमहर्षि]
~106~