________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [३७४]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||३७४||
॥ १६०८॥ जाओ परवसेणं संसारे वेयणाओ घोराओ। पत्ताओ नारगत्ते अहणा ताओ विचिंतिजा ॥३७॥ di॥१३०९ ॥ इहि सयं वसिस्स उ निरुवमसुक्खावसाणमुहदूयं (कटुयं) । कल्लाणमोसहं पिय परिणाम
सुहं न तं दुक्खं ।। ३७५॥१६१० ।। संबंधि बंधवेसु य न य अणुराओ वर्णपि काययो । तेचिय हंति अमित्ता जह-जणणी यंभवत्तस्स ॥ ३७६ ॥ १३११ ॥ बसिऊण व मुहिमझे बच्चइ एगाणिओ हमो जीवो। मोत्तण सरीरघरं जह कण्हो मरणकालम्मि ।। ३७७ ॥१६१२ ।। इम्हि व मुहुत्तेणं गोसे व सुए व अदरसे वा।।
जस्स न नजइ वेला कदिवसं गछिई जीवो? ॥ ३७८ ॥ १६१३ ॥ एवमणुचिंतयंतो भावणुभावाणुरत्त सियहै लेसो । तदिवस मरिउकामो व होइ आणम्मि उजुत्तो ॥ ३७९ ॥ १३१४ ।। नरगतिरिक्स्वगईसु य माणुसदे-16
दीप अनुक्रम [३७५]
CALLERK4
सासंसारभैरवदुःखानाम् । वैः प्रमत्तेषु सदा कुतः सौख्यं च मोक्षश्च ॥३७३।। याः पारवश्येन संसारे वेदना घोराः । प्राप्ता नारकत्वे-18
धुना ता विचिन्तय ।। ३७४ ।। इदानीं ववशस तु निरुपमसौख्यावसानमुखकटुकम् । कल्याणौषधं पिव परिणामसुखं न तदुःसमा ४॥ ३७५ ॥ सम्बन्धिवान्धवेषु च न चानुरागः क्षणमपि कर्त्तव्यः । ते चैव भवन्त्यमित्राणि यथा जननी ब्रह्मदत्तस्य ॥ ३७६ ॥ उपित्या
च मुहन्मध्ये ब्रजत्येकाक्ययं जीवः । मुक्त्वा स्वशरीरगृहं यथा कृष्णो मरणकाले ॥ ३७७ ।। अधुना वा मुहूर्त्तन प्रभाते ना वो वाऽर्द्धरात्रे या । यस्य नायते बेला क दिवसे गमिष्यति जीवः॥३७८॥ एवमनुचिन्तयन् भावानुभावानुरक्तः सितलेश्यः । तस्मिन दिने मर्तु कामो वा (ऽपि) भवति ध्याने उयुक्तः ॥३७९।। नरके तिर्यमातिषु च मानुषदेवत्ययोर्चसना यस्सुखदुःखं प्राप्तं तदनु चिन्तयेन् संसारके
~66~