SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [३८०]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया IAL दसए १० प्रत सूत्रांक ||३८०|| वत्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अणुचिंतिज संधारे ॥ ३८ ॥ १६१५ ॥ नरएम वेषणाओ अणोवमा गत्यन्तर सीयउणहवेरा(गा)ओ । कापनिमित्तं पत्ता अणंतखुत्तो यहुविहाओ॥ ३८१ ॥ १६१६ ॥ देवत्ते माणुस्से परा- दुःखस्मामरणस- 151हिओगत्तणं उबगएणं । दुक्खपरिकेसविही अणंतखुत्तो समणुभूया ॥ ३८२ ।। १६१७ ॥ भिन्निंदियपंचिंदि-18 रणा माही यतिरिक्खकायम्मि रोगसंठाणे । जम्मणमरणरहदं अर्णतखुत्तो गओ जीवो ॥ ३८३ ॥ १३१८ ॥ सुविहिय! अईयकाले अणंतकाएमु तेण जीवेणं । जम्मणमरणमणतं बहुभवगहणं समणुभूयं ॥ ३८॥१६१९ ॥ घोरम्मि ॥१२२॥ गम्भवासे कलमलजंबालअसुहबीभच्छे । वसिओ अर्णतखुत्तो जीवो कम्माणुभावेणं ॥ ३८५ ॥ १६२०॥13 जोणीमह निग्गच्छतेण संसार इमे(रिमे)ण जीवेणं । रसियं अइवीभच्छं कडीकडाहंतरगएणं ॥३८॥१६२६॥ जं असियं बीभच्छं असुईघोरम्मि गम्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मई निवेसिजा ॥ ३८७ ॥ दीप अनुक्रम [३८१] R- E ॥ ३८॥ नरकेषु वेदना अनुपमाः शीतोष्णवैर वेग]जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ ३८१ ॥ देवत्वे मानुष्ये परामियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ।। ३८२ ॥ भिन्नेन्द्रियपञ्चेन्द्रियतिर्यक्कायेऽनेकसंस्थाने । जन्म-10 ४ा मरणारहट्टमनन्तकृत्यो गतो जीवः ।। ३८३ ।। सुविहित! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवग्रहणे समनु-18 भूतम् ॥ ३८४ ॥ घोरे गर्भवासे कलिमलजम्बालाशुचिवीभत्से । उपितोऽनन्तकृत्यो जीवः कर्मानुभावेन ।। ३८५ ॥ योनिमुखानिगच्छवा संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ॥ ३८६ ॥ यदशितं बीभत्सं अशुचिघोरे गर्भवासे । वचिन्त-| COMKAM NCP ~67~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy