________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [३८०]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
IAL
दसए १०
प्रत सूत्रांक ||३८०||
वत्तणे वसंतेणं । जं सुहदुक्खं पत्तं तं अणुचिंतिज संधारे ॥ ३८ ॥ १६१५ ॥ नरएम वेषणाओ अणोवमा गत्यन्तर
सीयउणहवेरा(गा)ओ । कापनिमित्तं पत्ता अणंतखुत्तो यहुविहाओ॥ ३८१ ॥ १६१६ ॥ देवत्ते माणुस्से परा- दुःखस्मामरणस- 151हिओगत्तणं उबगएणं । दुक्खपरिकेसविही अणंतखुत्तो समणुभूया ॥ ३८२ ।। १६१७ ॥ भिन्निंदियपंचिंदि-18 रणा माही यतिरिक्खकायम्मि रोगसंठाणे । जम्मणमरणरहदं अर्णतखुत्तो गओ जीवो ॥ ३८३ ॥ १३१८ ॥ सुविहिय!
अईयकाले अणंतकाएमु तेण जीवेणं । जम्मणमरणमणतं बहुभवगहणं समणुभूयं ॥ ३८॥१६१९ ॥ घोरम्मि ॥१२२॥
गम्भवासे कलमलजंबालअसुहबीभच्छे । वसिओ अर्णतखुत्तो जीवो कम्माणुभावेणं ॥ ३८५ ॥ १६२०॥13 जोणीमह निग्गच्छतेण संसार इमे(रिमे)ण जीवेणं । रसियं अइवीभच्छं कडीकडाहंतरगएणं ॥३८॥१६२६॥ जं असियं बीभच्छं असुईघोरम्मि गम्भवासम्मि । तं चिंतिऊण सयं मुक्खम्मि मई निवेसिजा ॥ ३८७ ॥
दीप
अनुक्रम [३८१]
R-
E
॥ ३८॥ नरकेषु वेदना अनुपमाः शीतोष्णवैर वेग]जाताः । कायनिमित्तं प्राप्ता अनन्तकृत्वो बहुविधाः ॥ ३८१ ॥ देवत्वे मानुष्ये परामियोगत्वमुपगतेन । दुःखपरिक्लेशविधयोऽनन्तकृत्वः समनुभूताः ।। ३८२ ॥ भिन्नेन्द्रियपञ्चेन्द्रियतिर्यक्कायेऽनेकसंस्थाने । जन्म-10 ४ा मरणारहट्टमनन्तकृत्यो गतो जीवः ।। ३८३ ।। सुविहित! अतीतकालेऽनन्तकायेषु एतेन जीवेन । जन्ममरणमनन्तं बहुभवग्रहणे समनु-18
भूतम् ॥ ३८४ ॥ घोरे गर्भवासे कलिमलजम्बालाशुचिवीभत्से । उपितोऽनन्तकृत्यो जीवः कर्मानुभावेन ।। ३८५ ॥ योनिमुखानिगच्छवा संसारेऽनेन जीवेन । रसितमतिबीभत्सं कटिकटाहान्तरगतेन ॥ ३८६ ॥ यदशितं बीभत्सं अशुचिघोरे गर्भवासे । वचिन्त-|
COMKAM
NCP
~67~