________________
आगम
(33)
प्रत
सूत्रांक
||३६६||
दीप
अनुक्रम [३६७]
“मरणसमाधि” – प्रकीर्णकसूत्र १० ( मूलं + संस्कृतछाया)
मूलं [३६६]---
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पणयदसर १०
मरणस
माही
॥ १२१
| कायो || ३६६ ।। १६०१ । तिल्लविमो दीवो न चिरं दिप्पह जगम्मि पथक्खं । न य जलरहिओ मच्छो |जिअ चिरं नेव पउमाई ॥ ३३७ ॥। १६०२ ॥ अनं इमं सरीरं अन्नोऽहं इय मणम्मि ठाविज्जा । जं सुचिरेणवि मोचं देहे को तत्थ पडिबंधो ? ।। ३६८ ।। १६०३ ॥ दूरस्थंपि विणासं अवस्सभावं उबट्ठियं जाण । जो अह वह कालो अणागओ इत्थ आसिन्हा ॥ ३६९ || १६०४ ॥ जं सुधिरेणवि होहि अणावसं तंमि को ममीकारो? | देहे निस्संदेहे पिएवि सुपणसणं नस्थि || ३७० || १६०५ || उबलदो सिद्धिपहो न य अणुचिण्णो पमायदोसेणं हा जीव ! अप्पवेरिय! न हु ते एयं न तिप्पिहिइ ॥ ३७१ ।। १६०६ ।। नस्थि य ते संघयणं घोरा य परीसहा अहे निरया । संसारो य असारो अइप्यमाओ अ तं जीव ! ।। ३७२ ।। १६०७ ।। कोहाइकसाया खलु बीयं संसारभेरवदुहाणं । तेसु पमत्तेसु सपा कत्तो सुक्खो य मुक्खो वा ? ॥ ३७३ ॥ रतरणार्थमतिकः आयातस्य पोतस्य ध्रुवे जये । यो रज्जुमोक्षकालः स कर्त्तव्यः, न विलम्ब इति (मत्वा) कर्त्तव्यः ॥ ३६६ ॥ तैलविहीनो दीपो न चिरं दीप्यते जगति प्रत्यक्षम् । न च जलरहितो मत्स्यो जीवति चिरं नैव च पद्मादि (जलं विना ॥ ३६७॥ अन्यदिदं शरीरं अन्योऽहमिति मनसि स्थापयेत् । यत्मुचिरेणापि मोच्यं तत्र देहे कः प्रतिबन्धः ? ।। ३६८।। दूरस्थमपि विनाशमवश्यभाविनमुपस्थितं जानीहि । यो यथा वर्त्तते कालोऽनागतोऽत्र चासीनस्य || ३६९ || यत्सुचिरेणापि भविष्यति अवशं (शरीरं) तस्मिन् को ममीकारः ? देहे निःसंदेहं प्रियेऽपि सुजनत्वं नास्ति ।। ३७० ॥ उपलब्धः सिद्विषयो न चानुचीर्णः प्रमाददोषेण हा जीव ! आत्मवैरिन् ! नैव तवैतत् न च तर्पयिष्यति ॥ ३७१|| नास्ति च तब संहननं घोराय परीपहा अधो नरकाः। संसारयासारः अतिप्रमादश्च त्वं जीव ! ॥ ३७२ ॥ क्रोधादयः कषायाः खलु बीजं
Far Preat the Only
~65~
हितशिक्षा
॥ १२१ ॥
www.arg.