SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [३५९]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३५९|| बालमरणा भमंति संसारकतारं ।। ३५९ ॥ १५९४ ॥ अह मिच्छत्त ससल्ला मायासल्लेण जह ससल्ला य । जह द्रीय नियाण ससल्ला मरंति असमाहिमरणेणं ।। ३६०॥ १५९५ ॥ जह वेयणावसहा मरंति जह केड दिय बमा । जह य कसायवसट्टा मरंति असमाहिमरणेणं ॥३६१ ॥ १५९६ ॥ जह सिद्धिमग्ग दुग्गइसम्ग-1 गलमोडणाणि मरणाणि । मरिऊण केइ सिद्धिं उविति सुसमाहिमरणेणं ॥३६२॥ १५९७ ।। एवं पहप्पया ४ात अवापं उत्तमढकालम्मि । संति अवायण्णू सल्लद्धरणे सुविहियाणं ॥३६३ ॥ १५९८ ॥ दितिय सिं| दावएस गुरुणो नाणाविहेहिं हेऊहिं । जेण सुगई भयंतो संसारभयदुओ (दुहो) होइ ॥ ३६४ ॥१५९९॥ न ह मानस वेपणं खलु अहो चिरम्मित्ति दारुणं दुक्खं । सहणिलं देहेणं मणसा एवं विचिंतिजा ॥ ३६५ ॥१३००॥1 Bासागरतरणत्यमहे इपस्स पोयस्स जए (उज्जवे) धूवे । जो रज्जु (रक्ख) मुक्खकालो न सो विलंपत्ति । दीप अनुक्रम [३६०] संसारकान्तारे ।। ३५९ ॥ अथ मिध्यात्वेन सशल्या मायाशल्येन यथा सशल्याश्च । यथा च निदानेन सशस्या नियन्तेऽसमाधिमरणेन FI यथा वेदनावशात्ती नियन्ते यथा केचिदिन्द्रियवशाताः । यथा च कषायवशार्ता प्रियन्तेऽसमाधिमरणेन ॥ ३६१ ॥ यथा| मितिमा दर्गतिस्वर्गार्गलामोटनानि मरणानि । मृत्वा केचित्सुसमाधिमरणेन सिदिमुपयान्ति ॥३६२।। एवं बहुप्रकार वपायमुत्तमार्थ काले|| यस्पायज्ञाः शस्योद्धरणाय सुविहितानाम् ।। ३६३ ॥ ददति चैषामुपदेशं गुरवो नानाहियतुभिः । येन सुगतिं भजन संसारभवहुतो। प.स.२१| शुरु) भवति ।।३६४।। नेव तेषु वेदना (न) खलु अहो। चिरमिति दारुणं दुःखम् । सहनीयं देहेन मनसैबंप विचिन्तयेत् ॥३६५।। साग- lanthursdmammnama ~64~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy