SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [३५३]----------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३५३|| पइण्णय-11निसिरित्ता अप्पाण सधगुणसमनियम्मि निजयए । संथारगसंनिविट्ठो अनियाणो चेव विहरिजा ॥ ३५३ संस्तारकः दसए १० B॥१५८८ ॥ इहलोए परलोए अनिमाणो जीथिए य मरणे य । बासीचंदणकप्पो समो य माणावमाणेसुरा निर्यागक I॥ ३५४ ॥१५८९ ।। अह महरं फुडवियर्ड तहप्पसायकरणिन विसयकर्य । इज कहं निजवओ सुईसमन्ना-किया माही शाहरणहेउं ॥ ३५५ ।। १५९० ॥ इहलोए परलोए नाणचरणदंसर्गमि य अवार्य । दसेइ नियाणम्मि य माया| मिच्छत्तसल्लेणं ॥ ३५६ ॥ १५९१ ।। यालमरणे अवायं तह य उयायं अघालमरणम्मि । उस्सासरजुवेहाणसे तय तह गिद्धपढे च ॥ ३५७ ॥ १५९२ ।। जह य अणुदुय सल्लो समल्लमरणेण कइ मरऊणं । ईसणनाणविशाहणो मरंति असमाहिमरणेणं ॥ ३५८ ॥ १५९३ ॥ जह मायरसे गिद्वा इस्थिअहंकारपावसुयमत्ता । ओसन्न SSC दीप अनुक्रम [३५४] कर्तव्यः पानकल्याहारः । ततः पानकमपि पश्चात् व्युत्प्रष्टव्यं यथाकाले ।। ३५२ ॥ निसृज्यात्मानं सर्वगुणसमन्वितेषु निर्यामकेषु संस्तारहकसंनिविष्टोऽनिदानकश्चैव विहरेत् ॥ ३५३ ॥ इहलोके परलोकेऽनिदानो जीविते च मरणे च । वासीचन्दनकल्पः समच मानापमा-1 नयोः ॥३५४।। अथ मधुरां फुटचिकटा तथात्मसात्कृतकरणीयविषयाम । नियामकः कथा कथयेत् श्रु(स्मृतिसमन्बाहरणहेतोः ॥३५५॥ इहलोके परलोके ज्ञाने चरणे दर्शने च (कर्मणः) अपायं दर्शयति निदाने च मायामिध्यात्वशल्ययोश्च ॥ ३५६ ॥ बालमरण उपायं तथा| हाचोपायमवालमरणे । उच्छास(रोध)रज्जुबेहायसेषु च तथा गृपृष्ठे च ।। ६५७ ॥ यथा चानुद्धृतशल्यः सशल्यमरणेन केचिन्मृत्वा प्रदर्शनशानविहीना म्रियतेऽसमाधिमरणेन ॥ ३५८ ॥ यथा सातरसोगुद्वाः म्यहवारपापश्रुतमत्ताः । बाहुल्येन बाउमरणा भ्राम्यन्ति ॥१२०॥ JABEurasnsomnational ~63~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy