________________
आगम
(३३)
"मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [३४६]---------- पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||३४६||
14॥ १५८० ।। आगरसमुट्ठियं तह अजमुसिरवागतणपत्तकडए य । कसिल्लाफलगंमि व अणभिज्जय निप्पहै कप्पमि ॥ ३४६ ॥ १५८९॥ निस्संधिणातणमिव सुहपडिले हेण जइपसत्थेणं । संधारी कायद्यो उत्तर
पुत्वस्सिरो वावि ॥ ३४७ ॥ १५८२ ॥ दोसुत्थ अपमाणे अंधकारे समम्मि अणिसिट्टे । निरुवहम्मि गुणबामणे वणम्मि गुत्ते (धणनि गुप्ते)प संधारो॥ ३४८॥ १५८३ ।। जुत्ते पमाणरइओ उभउकाल पहिलेहणा-13 &सुद्धो । विहिविहिओ संधारो आरुहियो तिगुसणं ।। ३४९ ॥१५८४ ॥ आमहियचरित्तभरो अनेसु उ P(अन्नस) परमगुरुसगासम्मि । दवेमु पनवेसु य खिसे काले य समि ॥ ५५० ।। १९८५ ॥ एएसुचेष
ठाणेसु चउसु सबो चउधिहाहारो। तवसंजमुत्सि किच्चा बेसिरियको तिगुत्तेणं ॥ ३५१ ॥ १५८६ ।। अहवा सासमाहिहे कायबो पाणगस्स आहारो। तो पाणगंपि पच्छा योसिरियई जहाकाले ॥ ३५२ ॥ १५८७ ॥
AMALSSC
-
दीप अनुक्रम [३४७]
-
आकरसमुत्थिते तथा अशुषिरवकतृणपत्रकटके च । काष्ठशिलाफलके वा बमिद्यमाने निष्प्रकल्पे ॥३४६॥ निस्मन्धिकेन तृणेन वा सुखप्रतिलेखनेन यतिप्रशस्तेन । संस्तारः कर्तव्य उत्तरस्या पूर्वस्यां शिरो वाऽपि ।। ३४७॥ दोषोऽत्र अप्रमाणे अन्धकारे च (ततः ) समे च निसृष्टे । निरुपहते गुणवति पने गुप्ते च संस्तारकः ॥३४८॥ युक्ते प्रमाणरपित उभयकालप्रतिलेखनायुक्तः शुद्धः । विधिविहितः संस्तारक: आरूढव्यत्रिगुप्लेन ॥३४५॥ आरूउचारित्रभारः अन्येष्वपि परमगुरुसका। द्रव्येषु पर्यायेषु च क्षेत्रे काले च सर्वस्मिन् (प्रशस्तेष्वारूढः) ॥ ३५० ॥ एतेषु चैव स्थानेषु चतुर्यु सर्वश्चतुर्विध आहारः । तपःसंयम इकत्वा व्युत्प्रष्टव्यनिगुमेन ॥ ३५१ ॥ अथवा समाधिहेतोः
-
lanthursdmammnama
~62~