________________
आगम
(३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------------------- मूलं [३१८]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
*
प्रत सूत्रांक ||३१८||
KIसिजिमला ॥ ३१८ ॥ १६५३ ॥ आराहेऊण विऊ मजिसमआराहणं चउक्खधं । उक्कोसेण य परो भवे उ8
गंतूण सिजिसज्जा ।। ३१९ ॥ १५५४ ॥ आराहेऊण विऊ जहन्नमाराहणं घउक्खधं । सत्स? भवग्गहणे परिजाणामेऊण सिजिसजा ॥ ३२० ॥ १५५५ ॥ धीरेणवि मरियवं काउरिसेणवि अवस्स मरियछ । तम्हा अवस्सट्रिमरणे घरं खुधीरसणे मरि ॥ ३२१ ॥ १५५६॥ एवं पञ्चक्खाणं अणुपालेऊण सुविहिओ सम्म । बेमाणि-18
ओष देवो हविल अहवावि सिज्झिज्जा ॥ ३२२ ।। १५५७ ॥ एसो सपियारकओ उवकमो उत्तमढकालम्मि ।। इत्तो उ पुणो बुच्छं जो उ कमो होइ अविपारे ॥३२३ ॥१५५८ ॥ साहू कयसलेहो विजिपपरीसहकसायसंताणो । निजवए मग्गिजा सुपरपणस(र)हस्सनिम्माए ।। ३२४ ॥ १५५९ ॥ पंचसमिए तिगुसे अणिस्सिए
+CA
दीप अनुक्रम [३१९]
%
4
विद्वान उत्कष्टामाराधनां चतुःस्कन्धाम् । कर्मरजोविप्रमुक्तस्तेनैव भवेन सिध्येत् ॥ ३१८ ॥ आराध्य विद्वान् मध्यमामाराधनां चतुःस्कन्धाम् । उत्कर्षेण च चतुरो भवांस्तु गत्वा सिध्येत् ॥ ३१९ ॥ आराध्य विद्वान् जघन्यामाराधनां चतुःस्कन्धाम् । सप्ताष्टौ भव-| पाहणानि परिणमप्य सिभ्येत् ॥ ३२० ॥ धीरेणापि मर्त्तव्यं कापुरुषेणाप्यवश्यमत यं । तस्मादवश्यमरणे वरं खलु धीरत्वेन मर्तुम् ॥ ३२१ ।। पतात् प्रत्याख्यानमनुपाल्य सुविहितः सम्यक् । वैमानिको वा देवो भवेत् अथवापि सिध्येत् ।। ३२२ ॥ एष सविचारकृत पक्रम तमार्थकाले । इतस्तु पुनर्वक्ष्ये यस्तु क्रमो भवत्यविचारः ।। ३२३ ।। साधुः कृतसंलेखनो विजिसपरीषदकपायसंप्तानः । निर्या-15 मकान मायेत् सुतरनरहस्यनिष्णातान् ।। ३२४ ॥ पश्चसमितानिगुमान् अनिभितान् रागद्वेषमवरहितान् । कृतयोगिनः कालझान शान-4
lanthursdmammnama
~58~