________________
आगम (३३)
"मरणसमाधि” – प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
------------- मूलं [३११]------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३]प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया
पताकाहरणं
प्रत
सूत्रांक
पइपणय-12/कम्मकलंकलवल्लिं दिइ संथारमारूदो ॥ ३११ ॥ १५४६ ॥ धीरपुरिसेहिं कहियं सप्पुरिसनिसेवियं परम- दसए १०४ी घोरं । उत्तिपणोमि हु रंग हरामि आराहणपडागं ॥ ३१२ ॥ १९४७ ॥ धीर ! पडागाहरणं करेहि जह तंसि | मरणस- देमकालम्मि । सुत्सत्यमणुगुणितो घिइनिचलबदकच्छाओ ॥ ३१३॥१५४८ ॥ चत्तारि कसाए तिमि गारवे | माही Iपंच इंदियग्गामे । जिणि परीसहसहे (सहेऽविय) हराहि आराहणपडागं ॥ ३१४ ॥ १५४९॥ न य|
मणसा चिंतिज्ञा जीवामि चिरं मरामि व लहुँति । जइ इच्छसि तरि जे संसारमहोअहिमपारं ॥ ३१५ ॥ M॥ १५५० ॥ जई इच्छसि नीसरिउं सोर्सि चेव पाचकम्माणं । जिणवपणनाणदंसणचरित्तभावुजुओ जग्ग
॥ ३१६ ॥ १५५१ ।। दसणनाणचरित्ते तवे य आराहणा चउक्खंधा । सा चेव होइ तिविहा उक्कोसा मज्झिमजहण्णा ।। ३१७ ॥ १५५२ ।। आराहेऊण विऊ उक्कोसाराहणं चउक्खधं । कम्मरयविष्पमुको तेणेव भवेणी
दीप
अनुक्रम [३१२]
CAAACe
मारूदः ।। ३११॥ धीरपुरुषैः कषितं सत्पुरुषनिषेवितं परमघोरम् | उत्तीर्णोऽस्मि रजं हराम्याराधनापताकाम् ॥ ३१२ ।। धीर! पताकाहरणं कुरु (एव) यथा तस्मिन देशकाले । सूत्रार्यमनुगुणयन धृतिनिश्चलबद्धकक्षाकः ।।३१३॥ चतुरः कषायान त्रीणि गौरवाणि पंचेन्द्रियमामान । जित्वा परीषहानपि प हराराधनापताकाम् ॥३१४|| न च मनसा चिन्तयेत् जीवामि चिरं म्रिये वा लघु इति । यदीच्छसि |
तरीतुं संसारमहोदधिमपारम् ॥ ३१५ ।। यदीच्छसि निस्तरीतुं सर्वेभ्यश्चैव पापकर्मभ्यः । जिनवचनज्ञानवर्शनचारित्रभावोधतो जागृहि १॥ ३१६ ।। दर्शने काने पारित्रे तपसि चाराधना चतुःस्कन्धा। सैव भवति त्रिविधा उत्कृष्टा मध्यमा जपन्या ।। ३१७ ॥ भाराव्य
॥११७ ॥
JNEirdininamaina
~57~