SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (३३) "मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) ------------------------- मूलं [३०५]------------ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[३३] प्रकीर्णकसूत्र-[१०] "मरणसमाधि मूलं एवं संस्कृतछाया प्रत सूत्रांक ||३०५|| ४॥ ३०४ ॥ १५३९ ।। एवं सयं कयं मे रिणं व कम्मं पुरा असायं तु । तमहं एस धुणामी मणम्मि ससं निवे-12 है सिजा ॥ ३०५ ॥ १५४०॥ नाणाविहदुक्खेहि य समुइन्नेहि उ सम्म सहणिजं । न य जीयो उ अजीबो कयपुबो वेयणाईहिं ॥ ३०६ ॥ १५४१ ॥ अन्भुजयं विहार इत्थं जिणदेसियं विउपसत्यं । नाउँ महापुरिस-10 सेवियं जं अब्भुजयं मरणं ॥ ३०७ ।। १५४२ ॥ जह पच्छिमम्मि काले पच्छिमतित्थपरदेसियमुपारं । पच्छानिच्छयपत्थं उचेइ अन्भुजयं मरणं ।। ३०८ ।। १५४३ ॥ छत्तीसमवियाहि य कडजोगी (जोग) संगहयलेणं । उजमिळणं वारमविहेण तवनियमठाणेणं ॥ ३०९ ॥१५४४ ॥ संसाररंगमझे घिहवलसन्नदबद्धकच्छाओ 112 पाहतूण मोहमहं हराहि आराहणपडागं ।। ३१० ॥ १५४५॥ पोराणयं च कम्मं खवेद अन्नन्नबंधणायाई (पं)118 -482 दीप अनुक्रम [३०६] वर्तमानेन पुनला अनंतशः प्राप्तव्याः ॥ ३०४॥ एतत् स्वयंकृतं मया ऋणमिव कर्म पुरा असातं तु । तदहं एष धुनामि (एवं) मसि सत्सं निवेशयेत् ।। ३०५ ॥ नानाविधेषु दुःखेषु समुदीपु सम्यक सहनीयम् । नैव जीवस्त्वजीवः कृतपूर्वो बेदनादिभिः ।। ३०६ ॥ अभ्युवतं विदारं एवं जिनदेशितं विद्वत्प्रशस्तम् । ज्ञात्वा महापुरुषसेवितं यत् (तद् सेय) अभ्युषतं मरणं ॥ ३०७ ॥ यथा पधिमे | काले पश्चिमतीर्थकरदेशितमुपकारं पश्चात् निश्चयपथ्य उपेति अभ्युद्यतं मरणम् (तथा कुरु) ॥ ३०८ ॥ षट्त्रिंशता आर्तजनकैः (उपप-| रीषहोपसर्गः ) कृतयोगी योगसंपदवलेन । उद्यम्य द्वादशविधेन तपोनियमस्थानेन ॥ ३०९ ॥ संसारंगमध्ये धृतिबलसमद्धपित कक्षाकः ।। दत्वा मोहमह हराराधनापताकाम् ॥ ३१ ॥ पुराणं च कर्म क्षपयति अन्यान्यवन्धनायातम् । कर्मकल्मषवकी छिनत्ति संचारक-1 ~56~
SR No.035027
Book TitleSavruttik Aagam Sootraani 1 Part 27 Maransamadhi Prakirnak Mool evam Sanskrit Chhaya Nishith Bruhatkalp Vyavahar Dashashrutskandh Mahanishith 5 Chhedsutrani Moolam Jitkalp Moolam evam Bhashyam Panchkalp Bhashyam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages330
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_maransamadhi
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy